"साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
[[File:Sa transliteration keymap.png|700px|right|thumb|Sanskrit transliteration Keymap]]
विकिपीडियायां [[देवनागरी]]लिप्या टंकणनिमित्तेउट्टङ्कनार्थं बहवः उपायाः।उपायाः विद्यन्ते । भवान् एतेषांएतेषु एकस्यकस्यचित् उपायस्य प्रयोगं कर्तुंकर्तुम् शक्नोतिअर्हति अथवा विकिपीडियायाःविकिपीडियायाम् अन्तर्निर्मित-टंकण-प्रक्रियायाःअन्तर्भूतायाः प्रयोगंव्यवस्थायाः उपयोगं कर्तुंकर्तुम् शक्नोति।अर्हति
 
==विकिपीडिया-निवेश-प्रणाली==
[[मुख्यपृष्ठम्|संस्कृत विकिपीडिया]] इति स्थले सम्पादनार्थे अन्तर्निर्मितं सम्पादकोपकरणमपि उपलभ्यते। इदं ध्वन्यात्मक-लिप्यन्तरणमाधारितं अस्ति। तस्य प्रयोगार्थे देवनागरी- लिप्यां 'क' इत्यक्षरं लिखितुं 'ka' टंकणं करोतु। एतस्याः तालिकायाः सहयोगेन देवनागरीदेवनागर्या लिखितुंलेखितुं शक्यते -
 
===प्रणवः===
पङ्क्तिः १६१:
|}
 
===गुणिताक्षराणि===
===व्यञ्जनां सह स्वरयोगः===
क = ka <br/ >
का = kaa <br/ >
पङ्क्तिः ३३९:
|}
 
अन्तःनिर्मितेनअन्तर्वर्तिना लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कणसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यंयाथातथ्यम् इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, तदाततः सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कणेन 1 इत्यागमिष्यति।
(en: While typing in Devanagari using the in-built transliteration tool, to get an English numeral as itself, type the \ symbol first, and then type the numeral. For example, typing \1 will give 1.)
 
पङ्क्तिः ३४६:
[[File:Devanagari_keyboard.png|800px|center|thumb|Devanagri Inscript Keymap]]
 
==बाह्यसम्पर्कतन्तुः==
==External links==
* [http://sharma.shrish.googlepages.com/Hindi-Toolkit.exe देवनागरी टूलकिट-उपकरणमञ्जूषा ]
* [http://bhashaindia.com/DownloadsV2/Category.aspx?ID=1 माइक्रोसफ्टकोमाइक्रोसाफ्ट् इण्डिक आइएमई] (फोनेटिक, रेमिंगटन तथा इनस्क्रिप्टइनस्क्रिप्ट् )
* [https://addons.mozilla.org/en-US/firefox/addon/3972 इण्डिकइण्डिक् इनपुटइनपुट् एक्सटेन्सनएक्सटेन्शन्] फायरफक्स एक्सटेन्सनएक्सटेन्शन् (फोनेटिकफोनेटिक् तथा इनस्क्रिप्टइनस्क्रिप्ट्)
* [http://www.indiver.com/nepali.php इन्दीवरको देवनागरी सम्पादकइन्दीवरदेवनागरीसम्पादनम्]
* [http://www.baraha.com/ बराहबरह]
* [http://www.var-x.com/gamabhana/ गमभन]
* [http://www.google.com/transliterate/Sanskrit गूगिळ्गूगल् देवनागरी लिप्यन्तरणम्]
 
==आधाराः==