"अग्निपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
*३८३- अग्निपुराणमाहात्म्यम् ।
पूर्वोक्ते विचारवैविध्ये दृष्टे पुराणस्यास्य पौराणिका एव विषयाः प्रधानप्रतिपाद्या इति सुविस्पष्टं भवत्गिभवति । अत्रत्यस्य साहित्यशास्त्रीय विचारस्येतरेषामपि विषयाणां संशोधनमनेकैः कृतपूर्वम् । परन्तु धनुर्वेदादयोऽत्र ये प्रतिपादितास्तत्रैतन्न सत्यमिति प्रतिभाति । अन्यच्च-अत्रत्यः पर्यायकोशो वस्तुतोऽमरकोशस्यैव संग्रहः । संस्कृतशिक्षणस्य नवीनता सांप्रदायिकीमप्यभिरुचिम् आदध्यादिति प्रतिपादनकुतूहलिभिरमरकोशस्य संक्षिप्तामावृत्तिमेतां कुत्रापि संस्कृतपाठयग्रन्थे समावेशयितुं शक्यते वेति विचारणीयम् । एतेन समाविष्टेन कोषभागेन साकमेव साहित्यात् तत्प्रयोगोदाहरणानि देयानि । एवं विहिते संस्कृतशिक्षणं दृढायते, भाषादृष्टया संस्कृतस्य यो नाडीपरिस्पन्दः स आकर्ण्यते विद्यार्थिभिः ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/अग्निपुराणम्" इत्यस्माद् प्रतिप्राप्तम्