"भगवद्गीता" इत्यस्य संस्करणे भेदः

No edit summary
space error.
पङ्क्तिः १:
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
{{हिन्दुत्वम्}}
भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । [[श्रीकृष्ण:]] अत्र उपदेशकः श्रोता [[अर्जुनः]] । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
 
Line ५६ ⟶ ५५:
'''सन्तः पिवन्ति सततं गीतामृतरसायनम् ॥'''
 
''एकं शास्रं देवकीपुत्रगीतमेकोदेवो देवकीपुत्र एव । ''
''एको मन्त्रो तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥''
 
Line ७७ ⟶ ७६:
पूर्वोक्तदिशा विचार्यमाणे श्रीमदभगवद्गीतायाः शास्त्रत्वं महत्त्वञ्चोपनिषदभ्योऽप्यधिकतरं विद्यते इति वक्तुं शक्यते । गुह्यात्गुह्यतरं ततोऽपि गुह्यतमं शास्त्रमिति प्रमाणितं भवति समेषामाचार्याणां वचनैः । यथा गूढार्थदीपिकायामेव-
''अतिगम्भीरस्य गीताशास्त्रस्याशेषतः [[पर्यालोचनक्लेशनिर्वृत्तये]] कृपया स्वयमेव तस्य सारं संक्षिप्य कथयति –'' '' सर्वगुह्यतममिति '' । पूर्वं हि गुह्यात् – कर्मयोगाद् गुह्यतरं ज्ञानमाख्यातम्, अधुना तु कर्मयोगात्त-फलभूतज्ञानाच्च सर्वस्मादतिशयेन गुह्यं रहस्यं गुह्यतमं परमम् सर्वतः प्रकृष्टं मे मम वचः – वाक्यं भूय-तत्र तत्रोक्तमपि त्वदनुग्रहार्थ पुनर्वक्ष्यमाणं श्रृणु । अपि च ''स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः''
[[Image:Hitopadesha.jpg|250px|thumb|right|कृष्णार्जुनयोः कांस्यस्य एका पुत्तली]]
:'' सर्वकर्माण्यपि सदा कुर्वाणो मदव्यपाश्रयः ।''
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्