"नैनितालमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ६८:
 
सप्तानां तडागानां समूहः अस्ति अस्मिन् स्थले, अतः अस्य नाम 'सातताल' इति । प्रकृतिः तु सर्वदा पवित्रा, निर्दोषा एव भवति । मनुष्यः स्वस्वार्थपूर्त्यर्थं प्रकृत्याः कार्ये विघ्नम् उत्पादयति । अतः माता प्रकृतिः मनुष्यरूपिणः स्वबालकान् बोधयति यत्, “मम रक्षणं करोतु, भवतः रक्षणं स्वयमेव भविष्यती”ति । अस्य स्थलस्य रमणीयता सतः मनुष्यस्य मनसि एतादृशान् भावान् एव उत्पादयति । अत्रस्थानां सप्तानां तडागानां नामानि – पन्नाताल, नलदमयन्तीताल, पूर्णताल, रामताल, सीताताल, लक्षमणताल, सुखताल ।
 
 
{{Geographic location
Line ७८ ⟶ ७६:
|West = [[पौरीगढवालमण्डलम्]]
}}
 
== बाह्यानुबन्धः ==
 
http://nainital.nic.in/
 
http://www.euttaranchal.com/uttaranchal/nainital.php
 
http://dcnai.uk.gov.in/
 
{{उत्तराखण्डस्य मण्डलानि}}
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/नैनितालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्