"जळगावमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
[[Image:Ram-Mandir-Chinawal.jpg|right|200px|राममन्दिरम्]]
 
[[Image:Farm3Chinawal.jpg|right|200px|कदलीफलसस्यानि]]
 
'''जळगावमण्डलं'''({{lang-mr|जळगाव जिल्हा}}, {{lang-en|Jalgaon District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[जळगाव]] इत्येतन्नगरम् | जळगावमण्डलं कदलीफल-उपस्कर (spices)-उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्व-नामपूर्वनाम । [[महाराष्ट्रराज्यम्|महाराष्ट्र्र]]राज्येराज्यस्य साहित्यक्षेत्रे श्रुतनामिकाश्रुतनामिकाया: कवयित्री बहिणाबाई इत्येतस्या: जन्मस्थानमिदम् ।
 
==भौगोलिकम्==
पङ्क्तिः ४०:
== ऐतिहासिकं किञ्चित् ==
 
पुरा मण्डलेऽस्मिन् [[मौर्य साम्राज्यम्|मौर्य]]-[[सातवाहनसाम्राज्यम्|सातवाहन]]-कुषाण-वाकाटक-[[चालुक्यवंशः|चालुक्य]](बदामी)-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले [[मोघलसाम्राज्‍यम्|मोघल]]-मराठा-आङ्ग्लजनानाम्आङ्ग्लशासकानाम् आधिपत्यमासीत् । स्वातन्त्र्यान्दोलने चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्य: उपमण्डलेभ्य: जनानां सहभाग: महत्त्वपूर्ण: आसीत् । धनाजी चौधरी इत्यनेन रक्षकाधिकारिपदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भाग: गृहीत: । 'फैजपुर काङ्ग्रेस' अधिवेशनम् इतिनामकम् ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नै: अत्रैव घटितम्सञ्चालितम्
 
== कृषि: उद्यमाश्च ==
 
अस्य मण्डलस्य यवनाल:(ज्वारी), बाजरी, गोधूम:, कार्पास:, लशुन:लशुनं, मरीचिका, द्विदलसस्यानि(pulses), सम्बारपदार्था:(spices), कदलीफलं, कलाय:, चणक: इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । कार्पास: तु अस्य मण्डल-मण्डलस्य अर्थव्यवस्थाया: अतिमहत्त्वपूर्णम्महत्त्वपूर्णम् अङ्गम् अस्ति । पर्वतीयवनेषु शाकोटकवृक्षा:(साग), हरिद्रा, 'शिसव' इति काष्ठप्रकार:, खदिर इत्यादय: वृक्षप्रकारा: सन्ति । वस्त्रोद्यमा:, तैलशुद्धिकरणोद्यमाखाद्यतैलनिर्माणोद्यमा:, मुद्रणोद्यमा: इत्यादय: प्रचलन्ति ।
 
==जनसङ्ख्या==
पङ्क्तिः ७७:
== व्यक्तिविशेषा: ==
 
मण्डलेऽस्मिन् नैका: विभूतय: अभवन् । यथा - साने गुरुजी, बालकवी ठोमरे, माधव ज्युलियन, बहिणाबाई चौधरी, स्वामी -कुवलयानन्द, पद्मश्री ना.धो. महानोर, पद्मश्री भालचन्द्र नेमाडे, भवरलाल जैन इत्यादीनां कार्यक्षेत्रं जन्मस्थलं वा आसीत् इदं मण्डलम् ।
 
==वीक्षणीयस्थलानि==
 
जळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* श्री -पद्मालय:
* भुमिकोट:एरण्डोल, पारोळा इत्यत्र (राज्ञी लक्ष्मीबाई इत्यस्या:), एरण्डोल,भूमिकोट: पारोळा
* सन्त-सखाराम-महाराजस्य समाधिस्थानम्
* तत्त्वज्ञान-मन्दिरम्
* पर्शियन शिलालेख:, पाण्डववाडा, एरण्डोल इत्यत्र पर्शियन शिलालेख:
* उष्णजल कुण्डानि, उनपदेव, सुनपदेव, नाझरदेव च इत्येतेषु स्थानेषु उष्णजलकुण्डानि
* पाल इत्यत्र मनुदेवी, पाल
* ओङ्कारेश्वरमन्दिरम्
* सन्त-मुक्ताबाई मन्दिरम्
"https://sa.wikipedia.org/wiki/जळगावमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्