"गणितम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २५:
अध्य समग्रे प्रपञ्चे उपयुज्यमानाः अङ्का (1,2,3,....) शून्यं (०) दशमानपद्धतिश्च भारते वर्षे अन्वैष्यन्त। रोमन् पद्धत्या संख्यानां लेखने महत् कष्टं सकलैरनुभूयते स्म। अतः तत् त्यक्त्वा सर्वे देशाः भारतान्विष्टां पद्धतिमेव स्वीचक्रुः। इयं पद्धतिः अरबाणां द्वारा यूरोपं प्राप। अतः इमां 'अरबीया पद्धतिः' , 'अरबीयाः अङ्काः' इति केचन भ्रान्त्या व्यवहरन्ति।
गणितशास्त्रग्रन्थकारेषु [[आर्यभटः]], [[वराहमिहिरः]], [[भास्करः]], [[महावीरः]],श्रीधरः, द्वितीयः भास्करः इत्यादयः गणनार्हाः।
 
===अङ्कगणिनतम्===
अङ्कगणितं, पातटीगणितमिति च arithmetic इत्याख्यं शास्त्रं संस्कृते व्यवह्रियते।पाटीगणितग्रन्थेषु आचार्यभास्करस्य लीलावती मूर्धन्या। तत्र दशगुणनया शतसहस्रादिसंख्यानां गणना कथं प्रवर्तत इति इत्थं सूचितम्-'एकदशशतसहस्त्रायुतलक्षप्रयुतकोतटयः क्रमशः। अर्बुदं अब्जं खर्वनिखर्वमहापद्मशङ्कवः तस्मात्। जलघिश्चान्तं मध्यं परार्धमिति दसशगुणोत्तराः संङ्नाः। संख्यायाः स्थानानां व्यवहारर्थं कृता पूर्वैः ॥'
 
== केचन यशस्विनः गणितज्ञाः ==
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्