"गणितम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २८:
===अङ्कगणिनतम्===
अङ्कगणितं, पातटीगणितमिति च arithmetic इत्याख्यं शास्त्रं संस्कृते व्यवह्रियते।पाटीगणितग्रन्थेषु आचार्यभास्करस्य लीलावती मूर्धन्या। तत्र दशगुणनया शतसहस्रादिसंख्यानां गणना कथं प्रवर्तत इति इत्थं सूचितम्-'एकदशशतसहस्त्रायुतलक्षप्रयुतकोतटयः क्रमशः। अर्बुदं अब्जं खर्वनिखर्वमहापद्मशङ्कवः तस्मात्। जलघिश्चान्तं मध्यं परार्धमिति दसशगुणोत्तराः संङ्नाः। संख्यायाः स्थानानां व्यवहारर्थं कृता पूर्वैः ॥'
 
भास्कराचार्यः न केवलं गणितशास्त्रवित्, अपितु श्रेष्ठः कविरपि। अतः सः क्लिष्टाः गणितसमस्या अपि सरलया शैल्या प्रकृतिरम्यां दृश्यावलीं उपवर्णयन् प्रस्तौति।
 
== केचन यशस्विनः गणितज्ञाः ==
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्