"गणितम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३२:
'चक्रक्रौञ्चाकुलितसलिले क्वापि दृष्टं तडागे
तोयादूर्ध्वं कमलकलिकाग्रं वितस्तिप्रमाणम्।
 
===क्षॆत्रमिति===
क्षॆत्रमितौ (Geometry) वॆदकालादॆव शुल्बसूत्रग्रन्थाः भारतॆ प्रचलिताः यज्ञवॆदीनां निर्मणार्थं विभिन्नानामाकृतीनां क्षॆत्रफलश्यकमासीत्। अतः अस्मिन् शास्त्रॆ अतीव प्रौढ्विचाराः सन्ति। पैतागॊरसॊपज्ञं इति ऎरॊप्याः यं सिद्धान्तं मन्यन्तॆ सः कात्यायानॆन चैवं निरूपितः-
'दीर्घचतुरस्त्रस्याक्ष्ण्या रज्जुः पार्श्वमानीन्ति तिर्यङ्भानी च यत् पृतग्भूतॆ कुरुतः तदुभयं करॊति'। इति।
ऎतदॆव अनन्तरभवैः पण्डितैः सुलभरूपॆण दत्तम्-
'जात्यत्रिभुजैः भुजकॊटयॊर्वर्गयॊगः कर्णवर्गसमः' इति।
इदानीमपि सिद्धान्तः ऎषः पैतागॊरसस्य नाम्ना परिगण्यतॆ। अस्य 'शुल्बसिद्धान्तः' इति 'जात्यत्रिभुजसिद्धान्तः' इति वा युक्तं अभिदानम्, प्रागॆव भारतीयैः अन्विष्टत्वात्।
 
स्थिरान्कस्य (पै) इत्यस्य मौल्यं आर्यभटनैवं प्रतिपादितम्-
चतुराधिकं शतमष्टगुणं
द्वाषष्टिस्तथा सहस्त्राणाम्।
अयुतद्वयस्य विष्कम्भस्य
आसन्नौ वृत्तपरिणाहः॥ इति ॥
(१००+४)* ८+६२०००/२००००=३.१४१६
 
आधुनिकगणितप्रतिपाद्यमानादपि मौल्यात् निष्कृष्टतरं मौल्यं दत्त्वापि आर्यभटः तदपि 'आसन्नम्' इति ब्रवीति। सूक्ष्मतम
 
== केचन यशस्विनः गणितज्ञाः ==
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्