"गणितम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३८:
===बीजगणितम्===
बीजगणिते तु अनेकाव्यक्तपदात्मकानां समीकरणानां विश्लेषणं, कुट्टकवर्गप्रभृति चक्रवालानि च भारतीयानां वैशिष्ट्यम्। खगॊलशास्त्रे बीजगणितस्य उपयॊगः, बैजिकसिद्धान्तानां रेखागणितीयं प्रदर्शनं चापि भारनतीयानां प्रागल्भ्यं सूचयति।अव्यक्तपदस्य सूचनार्थं या. का. नी. पी. लॊ. इत्यादीनि अक्षराणि उपयुज्यन्तॆ।
यावत्तावत् कालकॊ नीलकॊsन्यॊ
वर्णः पीतॊ लॊहितश्वैतदाद्याः
अव्यक्तानां कल्पिता मानसमंज्ञाः
तत्संख्यानां कर्तुमाचार्यवर्यः॥
 
===क्षॆत्रमिति===
क्षॆत्रमितौ (Geometry) वॆदकालादॆव शुल्बसूत्रग्रन्थाः भारतॆ प्रचलिताः यज्ञवॆदीनां निर्मणार्थं विभिन्नानामाकृतीनां क्षॆत्रफलश्यकमासीत्। अतः अस्मिन् शास्त्रॆ अतीव प्रौढ्विचाराः सन्ति। पैतागॊरसॊपज्ञं इति ऎरॊप्याः यं सिद्धान्तं मन्यन्तॆ सः कात्यायानॆन चैवं निरूपितः-
'दीर्घचतुरस्त्रस्याक्ष्ण्या रज्जुः पार्श्वमानीन्ति तिर्यङ्भानी च यत् पृतग्भूतॆ कुरुतः तदुभयं करॊति'। इति।इति।ऎतदॆव अनन्तरभवैः पण्डितैः सुलभरूपॆण दत्तम्-
इदानीमपि'जात्यत्रिभुजैः भुजकॊटयॊर्वर्गयॊगः कर्णवर्गसमः' इति।इदानीमपि सिद्धान्तः ऎषः पैतागॊरसस्य नाम्ना परिगण्यतॆ। अस्य 'शुल्बसिद्धान्तः' इति 'जात्यत्रिभुजसिद्धान्तः' इति वा युक्तं अभिदानम्, प्रागॆव भारतीयैः अन्विष्टत्वात्।
ऎतदॆव अनन्तरभवैः पण्डितैः सुलभरूपॆण दत्तम्-
'जात्यत्रिभुजैः भुजकॊटयॊर्वर्गयॊगः कर्णवर्गसमः' इति।
इदानीमपि सिद्धान्तः ऎषः पैतागॊरसस्य नाम्ना परिगण्यतॆ। अस्य 'शुल्बसिद्धान्तः' इति 'जात्यत्रिभुजसिद्धान्तः' इति वा युक्तं अभिदानम्, प्रागॆव भारतीयैः अन्विष्टत्वात्।
 
स्थिरान्कस्य (पै) इत्यस्य मौल्यं आर्यभटनैवं प्रतिपादितम्-
चतुराधिकं शतमष्टगुणं
Line ५२ ⟶ ५३:
आसन्नौ वृत्तपरिणाहः॥ इति ॥
(१००+४)* ८+६२०००/२००००=३.१४१६
आधुनिकगणितप्रतिपाद्यमानादपि मौल्यात् निष्कृष्टतरं मौल्यं दत्त्वापि आर्यभटः तदपि 'आसन्नम्' इति ब्रवीति। सूक्ष्मतमसूक्ष्मतमदृष्टिः खलुः सः।
 
===त्रिकॊणमिति===
त्रिकॊणमितौ (Trigonometry) उपयुज्यमानं सैन् (Sine), कॊसैन् (Cosine), लागरितम् (Logarithm)इत्यादीनि क्रमशः 'शिञ्जिनि' 'कॊटिशिञ्जिनि' 'लघुरिक्तादीनाम्' भ्रष्टरूपाणि स्पष्टम्।
 
===विश्लॆषकरॆखागणितम्===
आधुनिकगणितप्रतिपाद्यमानादपि मौल्यात् निष्कृष्टतरं मौल्यं दत्त्वापि आर्यभटः तदपि 'आसन्नम्' इति ब्रवीति। सूक्ष्मतम
वाचस्पतिः स्वीयॆ न्यायशास्त्रग्रन्थॆ विश्लॆषकरॆखागणितस्य आचार्य भास्करॊ गॊलाध्यायॆ चलकलनस्य(Calculus) च मूलविचारात् प्रस्तूय युरॊपीयपण्दिताभ्यां डॆकार्टॆ-न्यूटनाभ्यां(Descartes Newton) प्रागॆव ऎतदभिज्ञौ आस्ताम्।
 
== केचन यशस्विनः गणितज्ञाः ==
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्