"पौडीगढवालमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा पौरीगढवालमण्डलम् इत्येतत् पौडीगढवालमण्डलम् इत्येतत् प्रति चालितम्
Reverted to revision 263610 by NehalDaveND: to save complete text.
पङ्क्तिः १:
{{Infobox settlement
#पुनर्निदेशन| name = [[पौडीगढवालमण्डलम्]]
| native_name = Paurigadwal District
| other_name =
| settlement_type = पौडीगढवाल जिला
| image_skyline = Pauri4.jpg
| image_alt = पौडीगढवालमण्डलम्
| image_caption = '''पौडीगढवालमण्डलस्य नयनाभिरामदृश्यम्'''
| image_map =
| pushpin_map = India Uttarakhand
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption = [[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] पौडीगढवालमण्डलस्यावस्थितिः
| latd = 29.80
| latm =
| lats =
| latNS = N
| longd = 78.74
| longm =
| longs =
| longEW = E
| coordinates_display =
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[उत्तराखण्डः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = [[पौडी]], श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार
| subdivision_type3 = विस्तारः
| subdivision_name3 = ५,३९९ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ६,८७,२७१
| timezone1 = भारतीयमानसमयः(IST)
| utc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४९%
| blank2_name = साक्षरता
| blank2_info = ८२.०२%
| blank3_name = भाषाः
| blank3_info = कुमाँउनी, गढवाली, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://pauri.nic.in/
| footnotes =
}}
'''पौडीगढवालमण्डलम्''' ({{lang-hi|पौडीगढवाल जिला}}, {{lang-en|Pauri Gadwal District}}) [[उत्तराखण्ड]]राज्यस्य [[गढवालविभागः|गढवालविभागे]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[पौरी]] इति नगरम् । पौडीगढवालमण्डलं
जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।
 
== भौगोलिकम् ==
 
पौडीगढवालमण्डलस्य विस्तारः २,३६० च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[टिहरीगढवालमण्डलम्|टिहरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]] च, दक्षिणदिशि [[नैनितालमण्डलम्]], [[उत्तरप्रदेश]]राज्यं च, पूर्वदिशि [[चमोलीमण्डलम्]], [[अल्मोडामण्डलम्|अल्मोडामण्डलं]] च, पश्चिमदिशि [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[देहरादूनमण्डलम्|देहरादूनमण्डलं]] च अस्ति ।
 
== जनसङ्ख्या ==
[[चित्रम्: Paurichart.png|left|250px|]]
 
पौडीगढवालमण्डलस्य जनसङ्ख्या(२०११) ६,८७,२७१ अस्ति । अत्र ३,२६,८२९ पुरुषाः, ३,६०,४४२ स्त्रियः, ८३,९०१ बालकाः (४४,०५५ बालकाः, ३९,८४६ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११०३ अस्ति । अत्र साक्षरता ८२.०२% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९२.७१% स्त्री – ७२.६०% अस्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- [[पौरी]], श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार
 
== वीक्षणीयस्थलानि ==
 
=== खिर्सु ===
 
खिर्सु-पर्वतः सर्वदा हिमाच्छादितः । हिमालयस्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । [[पौरी]]-नगरात् एकोनविंशतिः (१९) कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादिवसनस्य सुविधाः सन्ति ।
 
=== दूधतोरी ===
 
चलचित्रेषु हिमाच्छादिते मार्गे यदा नायकः स्रंसते, तदा जनाः स्वं तादृशे स्थले अनुमीयन्ते । परन्तु तदनुमानं दूधतोरी इतीदमं स्थलं सम्प्राप्य पूर्णं भवति । ३१,००० पादं यावति शिखरे स्थितः अस्ति दूधतोरी । [[पौरी]]-नगरात् शतम् (१००) कि.मी. दूरे स्थितं थालीसैन् इतीदं स्थलं बस-यानेन गत्वा ततः चतुर्विंशतिः (२४) कि.मी. चलित्वा गन्तव्यं भवति ।
=== कण्वाश्रमः ===
 
मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं [[विश्वामित्र]]र्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः [[इन्द्रः]] [[विश्वामित्र]]स्य घोरतपसा भितो जातः । [[विश्वामित्र]]र्षेः तपः भग्नाय [[इन्द्रः]] मेनकानामिकां अप्सरसं प्रैषयत् । [[विश्वामित्र]]र्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति [[इन्द्रः]] शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या [[शकुन्‍तला]] नाम्ना विख्यातास्ति । सा [[शकुन्‍तला]] हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः [[भरतमुनिः|भरतः]] जातः । तस्य [[भरतमुनिः|भरतस्य]] नाम्नैवास्माकं देशस्य नाम [[भारत]]वर्षमिति ।
 
{{Geographic location
|Center = पौरीगढवालमण्डलम्
|North = [[टिहरीगढवालमण्डलम्|टिहरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्]]
|South = [[नैनितालमण्डलम्]], [[उत्तरप्रदेश]]राज्यम्
|East = [[चमोलीमण्डलम्]], [[अल्मोडामण्डलम्]]
|West = [[हरिद्वारमण्डलम्|हरिद्वारमण्डलं]], [[देहरादूनमण्डलम्]]
}}
 
== बाह्यानुबन्धः ==
 
http://dcteh.uk.gov.in/
 
http://tehri.nic.in/
 
http://www.euttaranchal.com/uttaranchal/pauri.php
 
http://villagemap.in/uttarakhand/tehri-garhwal.html
 
http://www.census2011.co.in/census/district/579-pauri-garhwal.html
 
{{उत्तराखण्डस्य मण्डलानि}}
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/पौडीगढवालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्