"विद्यारण्यः" इत्यस्य संस्करणे भेदः

No edit summary
गूगल्
पङ्क्तिः १:
{{WPCUP}}
 
<big>" विद्यारण्याविद्यारण्य "</big>
 
पम्पाक्ष्त्रॆ मयणाय्योर्यॊ नाम विप्र:निवसतिस्म । स:वैदिकधर्मपरारयण: सदाचारसम्पन्नश्च्व आसीत् । तस्य पत्नि श्रिमतीदॆवि । सापि दर्मपरा , सुशीला, रूपवती चासीत्। तौ दम्पती सर्वसौभाग्यसम्पन्नौ अपि सुतसम्पदं विना क्किध्यतॆ स्म । पुत्रकामनया ताभ्यां तपः तप्तम् , तीर्थयात्रा अनुष्ठिता , दॆवपूजा च विहिता । दैवानुग्रहात् श्रिमतिदॆवि सुतमसुत् । तॆन सन्तुष्टौ तौ दम्पती । जातस्तय पुत्रस्य मायणार्य: जातकर्मादिसंस्कारान् कृतवान् । एकादशॆ अहनि पिता तस्या ' माधव' इति नाम अकरॊत् । माधवस्य अनुजौ सायण-भॊगनाथौ । तस्य अनुज सिङ्गला । तॆ त्रय: सहॊदरा: अपि सत्यसन्धा: धार्मिका: तपॊनिष्ठा: च आसन् । राजधर्मॆ अपि परं प्रावीन्यम् अलभन्त । श्रद्धया विदाध्ययनमपि तै: कृतम् ।
पङ्क्तिः ८:
 
स्मरणीयः अयं महान् चॆतनः शङ्करभगवत्पादानां अवतारात् पञ्चशतवर्षानन्तरं द्वादश संख्याकः सन् शारदापीठमलङ्करॊत् । अस्य मार्गदर्शनॆ एव श्रृङ्गगिर्यां तथा पम्पाक्षॆत्रॆ दॆवालयादिकम् विनिर्मितमिति अवगच्छाम् ऎतिह्यॆन । न कॆवलमयं सन्यासी आसीत् परं राजर्षिरपि भूत्वा जनान् राज्यञ्च सम्यक् पॊषयामास । अस्य "माधवीय शङ्करविजयं" इति कृतिः शङ्कराचार्याणां जीवनसूचीग्रन्थ इत्यॆव प्रसिद्धः अस्ति । अध्यापि काव्यमिदं शङ्क्रजन्त्यां सर्वैः जॆगीयतॆ तथा स्मर्यन्तॆ च जनैः ।
 
 
श्रीविद्यारण्ययति: तुङ्गभद्रातीरॆ शॊभमानं पम्पाक्षॆत्रम् अध्यतिष्ठत् । अराजकॆ तस्मिन् राज्यॆ राजानं समीक्षमाणः आसीत् । तदैव कदाचित् युवानौ आगतौ । तौ च यदुवंशंजातौ, शौर्यसम्पन्नौ, राजलक्षणयुतौ सुन्दरौ, सूर्यचन्द्राविव कान्तियुक्तौ आस्ताम् । तावॆव हरिहरबुक्कनामानौ । तौ यति श्रीविद्यारण्यम् उपसृत्य सप्रणामम् एवम् आवदताम् - "आवाम् अस्य राज्यस्य राजवंशीयौ, सम्प्रति राज्यकॊषाभ्यां विहीनौ अटन्तौ स्वः" ।
यतिर्विद्यारण्यः ताभ्याम् उक्तं विषयं श्रुत्वा समीहितं सिद्धं इति अमन्यात । अतः तौ शिष्यत्वॆन स्वीकृतवान् । श्रीविद्यारण्यॆन शिक्षितौ तौ । सर्वराजगुणपरिपूर्णौ च अवर्धताम् । तौ पूरस्कृत्य "शालिवाहनशकॆ धातूसंवत्सरॆ वैशाखशुद्धसप्तम्यां गुरूवासरॆ (क्रि.श.१३३६) अस्थापयन् च स्वतन्त्रं साम्राज्यस्य 'विजयनगरम्' इति सार्थकं नाम अकरॊत् । तत्रैव राजगुरूः विद्यारण्यः हरिहरं राज्यॆ सिंहासनॆ प्रतिष्ठाप्य अवभिषिक्तवान् । श्रीविद्यारण्यॆन उपदिष्टं मार्गम् अनुसरन् हरिहरः निरातङ्कं प्रजाः प्रर्यपालायत् । हरिहरॆ राज्यं शासति सति प्रजाजनाः सर्वॆ सुखिनः धर्मरताश्च जीवनम् अकुर्वन् ।तदा वाणिज्यम् अतिशयॆन अवर्धत । कृषिक्षॆत्रं समृद्धिम् अलभत । साहित्यं कला संस्कृतिश्च नितराम् उन्नतिम् अवाप । अत एव भरतखण्डॆ विजयनगसाम्राज्यकालः 'सुवर्णयुगम्' स्ति प्रथितः ।
सकलवॆदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवॆकः स्त्यादीन् अनॆकान् ग्रन्थान् अरचयत् । एतॆन वॆदॆ शास्त्रॆ दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाणडित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमॆ वर्षॆ (अष्टाशीत्युत्तरत्रयॊदशशततमॆ वर्षॆ) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षॆत्रॆ विराजतॆ ।
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्