"आल्फ्रेड् नोबेल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{WPCUP}}
[[File:AlfredNobel adjusted.jpg|thumb|AlfredNobel adjusted]]
बहवः विज्नानिनः स्वप्रतिभया नवनवनि वस्तूनि आविष्कृत्य जगति गौरवम् प्राप्नुवन्। अतिक्लॆशेन साध्यमपि कार्यं यदि ऎकाग्र्यॆण क्रियतॆ तर्हि यशः प्राप्तुम् शक्यतॆ इति विज़्ननिनां चरितॆन ज़्नयतॆ। आल्फ़्रॆड् नॊबॆल् महॊदयस्य अयं जीवनपरिचयः ऎतस्य उत्तमम् उदाहरणम्।
कदाचित् क्रीडन्तं, हसन्तं स्वबालकं दृष्ट्वा सन्तुष्टा माता अवदत्-"रॆ! राबर्ट्, लुग्विग्, पुत्रौ! आगच्छ्ताम्। अनुजं पश्यताम्" ईति। क्षणादॆव पार्श्र्वप्रकॊष्टात् भयङ्करः आस्फॊटनशब्दः श्रुतः। तॆन च क्रीडतॊ बालकस्य नॆत्राभ्यां भयात् अश्रूणि निःसृतानि। खिन्ना माता "इतः परं नैतादृशं प्रयॊगं गृहॆ करॊतु" इति पतिम् आदिशत्। पत्न्याः आक्रॊशॆण, स्वप्रयॊगालयस्य च विनाशॆन दुःखितः इम्यानुयल् स्वीयं स्वीडन् दॆशं परित्यज्य रष्यादॆशम् आगच्छत्।
"https://sa.wikipedia.org/wiki/आल्फ्रेड्_नोबेल्" इत्यस्माद् प्रतिप्राप्तम्