"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
| other_name = सिन्धुदुर्ग जिल्हा
| settlement_type = मण्डलम्
| image_skyline =MaharashtraRatnagiri MaharashtraSindhudurg.png
| image_alt =
| image_caption = '''महाराष्ट्रराज्ये सिन्धुदुर्गमण्डलम्'''
पङ्क्तिः ३६:
[[चित्रम्:Sindhudurg 2.jpg|thumb|right|200px|सिन्धुदुर्गकोट:]]
 
'''सिन्धुदुर्गमण्डलं''' ({{lang-mr|सिन्धुदुर्ग जिल्हा}}, {{lang-en|Sindhudurg District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग|सिन्धुदुर्ग]] इत्येतन्नगरम् | [[महाराष्ट्र]]राज्यस्य कोकणविभागेषुकोकणविभागे स्थितेषु मण्डलेषु अन्यतममम् इदं मण्डलम् ।
निसर्गरम्य सागरतटानां, दुर्गाणां(३७) च प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । छत्रपतिशिवाजीमहाराजेन निर्मापित: सिन्धुदुर्ग सागरकोट: आभरतं प्रसिद्ध: ।
==भौगोलिकम्==
 
सिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[अरबी समुद्रम्]], उत्तरेउत्तरदिशि [[रायगढमण्डलम्रायगडमण्डलम्]], दक्षिणेदक्षिणदिशि [[गोवाराज्यम्]], [[कर्णाटकराज्यम्]] च अस्ति । अत्र प्रवहत्यप्रवहन्त्य: मुख्यनद्याः सन्तिमुख्यनद्य: [[शास्त्री]], [[बोर]], [[मुचकुन्दी]], [[काजळी]], [[सावित्री]], [[वासिष्ठी]] च सन्ति । अस्मिन् मण्डले ३२८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
== कृषि: उद्यमाश्च ==
 
मण्डलेऽस्मिन् कोकणप्रान्तविशेषानांकोकणप्रान्तविशिष्टानां फलानाम् उत्पादनं अधिकं भवति अत्र । पूगफलं, नारिकेलफलम्, आम्रफलं, भल्लातक:, 'कोकम', पनसफलं, जम्बुफलम् इत्यादीनि फलानि उत्पाद्यन्ते । कृषिसम्बद्धा: व्यवसाया: प्रचलन्ति । खनिजसम्पत्ति: अत्र बह्वी उपलभ्यते । अत: तत्सम्बन्धिता: उद्यमा: बहव: सन्ति । मत्स्यव्यवसाय: प्रमुखोपजीविकारूपेण अस्ति अत्र । पर्यटनार्थं प्रसिद्धोऽयं परिसर: अत: बहूनां जनानां पर्यटनव्यवसाय: अपि उपजीविकारूपेण विद्यते ।
 
==जनसङ्ख्या==
Line ५२ ⟶ ५३:
== ऐतिहासिकं किञ्चित् ==
 
अस्मिन् परिसरे पाण्डवानां निवास: वनवासकाले आसीत्, एवं कथ्यते । द्वितीयशतके मौर्य-नलवंशीयानां राजानाम् आधिपत्यमासीत् कोकणविभागे । अनन्तरं शिलाहार-पोर्तुगाली-मुघलाधिपत्यमासीत्मुघलराजानाम् आधिपत्यमासीत् अत्र । शिवाजीमहाराजेन मुघलशासकात् परिसरोऽयं जित: । अत्र सिन्धुदुर्ग सागरकोट: निर्मापित: । १८१७ तमे वर्षे परिसरोऽयं मराठाशासकेभ्य: आङ्ग्लप्रशासकै: जित: । १८३२ तमे वर्षे रत्नगिरिविभागस्यरत्नागिरिविभागस्य स्थापना आङ्ग्लै: कृत: । १९३० तमे वर्षे शिरोडे इत्यस्मिन् स्थाने सत्याग्रह: जात: । १९४७ तमे वर्षे विभागोऽयं स्वतन्त्रभारतदेशे समाविष्ट: । १९६० तमे महाराष्ट्रराज्यनिर्मितीसमये महाराष्ट्रराज्ये रत्नगिरिमण्डले एव समाविष्ट: आसीत् अयं परिसर: । १९८१ तमे वर्षे प्रशासनसौकर्यार्थं रत्नगिरिमण्डलात् विभाजनं कृत्वा पृथक्त्वेन सिन्धुदुर्गमण्डलस्य स्थापना जाता ।
 
==उपमण्डलानि==
Line ६९ ⟶ ७०:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् आङ्ग्लाधिपत्यकालत: समाजसुधारणानां प्राचुर्यात् शिक्षणसुविधा: सन्ति । 'कोकणी' संस्कृति: अत्र दृश्यते । गणेशोत्सव:, होलिका च प्रमुखोत्सवौ । गणेशोत्सवे भजन-'फुकड्या' इत्येतेषां सहभाग: अस्ति । गणेशोत्सवदिनेषु 'मोदक' इति कोकणविशिष्टपदार्थं जना: पचन्ति । दशावतार इति सांस्कृतिककलाविष्कार: अत्र प्रचलति । धनगरजातीयजना: 'दसरा' इति उत्सव: सोत्साहेन सादरीकुर्वन्तिआचर्यन्ते । दीपावलिदिनानन्तरं 'दहिकाला' जना: कुर्वन्ति । जनानां वेशभूषायां व्यवसायपरत्वेव्यवसायपरत्वात् भिन्नता दृश्यते ।
 
== व्यक्तिविशेषा: ==
 
मण्डलमिदं बहूनां विभूतिनांविभूतिमतानां जन्मस्थलं वा कार्यस्थलम् अस्ति । यथा समाजसुधारक: रा. गो. भाण्डारकर, अप्पासाहेब पटवर्धन, र.के.खाडिलकर, बेरिस्टर् नाथ पै
 
==वीक्षणीयस्थलानि==
 
* सिन्धुदुर्ग कोट: - सिन्धुदुर्ग इत्येष: दुर्ग: शिवाजीमहाराजेन स्थापित: । शिवाजीराजस्य ध्येय:ध्येयम् आसीत् जञ्जिरादुर्गंजञ्जिरादुर्गस्य साम्राज्येस्वराज्ये आनयनम्समावेश: इति । 'आरमार'(सागरीसुरक्षासागरसुरक्षा) इत्यस्य सबलीकरणार्थं गोविन्द विश्वनाथ प्रभु इत्यस्य साहाय्येन सिन्धुदुर्ग:सिन्धुदुर्गं निर्मापितवान् । सिन्धुदुर्गस्य सबलीकरणार्थं पद्मदुर्ग:पद्मदुर्गं, राजकोट:राजकोटं, सर्जेदुर्ग:सर्जेदुर्गंनिर्मापीतवान्निर्मापितवान् राजा । ५० कि .मी.द्वीपपरिसरे सिन्धुदुर्गनिर्माणम् अभवत् ।
द्वीपे सिन्धुदुर्गनिर्माणम् अभवत् ।
 
अस्मिन् मण्डले इतोऽपि बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्