"गडचिरोलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
{{Infobox settlement
| name = गडचिरोलीमण्डलम्
| native_name = Gadchiroli District
| other_name = गडचिरोली जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline = MaharashtraGadchiroli.png
| imagesizeimage_alt =
| map_caption image_caption = ''' महाराष्ट्रराज्ये गडचिरोलीमण्डलम्'''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraGadchiroli.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये गडचिरोलीमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = नाग्पुर्
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =मण्डलम्
| subdivision_name1 = [[गडचिरोलीमण्डलम्]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 = चामोर्शी, अहेरी, आरमोरी, सिरोञ्चा, एटापल्ली, [[गडचिरोली]], कोरची, कुरखेडा, धानोरा, देसाईगञ्ज(वडसा), भामरागड, मुलचेरा
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 = १४,४१४ च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = १०,७२,९४२
| image_caption government_type =
| image_alt governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| leader_title1timezone1 = भारतीयमानसमयः(IST)
| leader_name1utc_offset1 = +५:३०
| total_typewebsite = http://gadchiroli.nic.in
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 14412
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 970294
| population_as_of = २०११
| population_density_km2 = 235
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://gadchiroli.nic.in
| footnotes =
}}
 
[[चित्रम्:Gdchi.Forest.JPG|thumb|right|400px|वनव्यापृतपरिसर:]]
'''गडचिरोलीमण्डलं''' (Gadchiroli district) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] इति नगरम् ।
 
[[चित्रम्:Gaḍmarkandey.gif|thumb|right|400px|मार्कण्ड-देवालय:]]
 
[[चित्रम्:Prakash Amte.jpg|thumb|right|200px|''लोक-बिरादरी-प्रकल्पे प्रकाश-आमटेवर्य:'']]
 
[[चित्रम्:Dr. Abhay and Rani Bang 2.jpg|thumb|right|200px|''शोधग्राम प्रकल्पे अभय बङ्ग,राणी बङ्ग'']]
 
'''गडचिरोलीमण्डलं''' ({{lang-mr|गडचिरोली जिल्हा}}, {{lang-en|Gadchiroli district}}) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गडचिरोली]] इति नगरम्इत्येतन्नगरम्
गडचिरोलीमण्डलं निबिडारण्येन व्यापृतम्, वनवासिबहुसङ्ख्यं च अस्ति । वेणु(bamboo)वृक्षाणां, 'तेन्दू'पर्णानां प्राचुर्यात् प्रसिद्धमिदम् । सद्य: 'नक्षलवाद'प्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य कुप्रसिद्धि: जाता ।
 
Line ७४ ⟶ ४३:
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ च.कि.मी.मित: अस्ति । अस्य मण्डलस्य पूर्वदिशि [[छत्तीसगढराज्यम्|छत्तीसगढराज्यं]], पश्चिमदिशि [[चन्द्रपुरमण्डलम्]], उत्तरदिग्विभागे [[गोन्दियामण्डलम्|गोन्दियामण्डलं]], दक्षिणदिशि [[आन्ध्रप्रदेशराज्यम्]] अस्ति । गडचिरोलीमण्डलं महाराष्ट्रराज्यस्य ईशान्यभागे अस्ति । मण्डलेऽस्मिन् ७६% क्षेत्रम् अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी [[गोदावरी नदी]] ।
 
== ऐतिहासिकं किञ्चित् ==
== इतिहास: ==
 
गडचिरोलीमण्डलस्य स्थापना २६ 'अगस्त' १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं पूर्वं [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डले]] एव समाविष्टम् आसीत् । प्राचीनकाले अत्र क्रमेण [[राष्ट्रकूटवंशः|राष्ट्रकूटराजानां]], [[चालुक्यवंशः|चालुक्यवंशीयराजानां]], देवगिरिप्रान्तस्य यादवानां, 'गोण्ड'राजानां च साम्राज्यम् आसीत् । १३ तमे शतके 'खण्डक्या-बल्लाळ-शाह' इत्यनेन [[चन्द्रपुरमण्डलम्|चन्द्रपुरमण्डलस्य]] स्थापना कृता । तदा एतत् मण्डलं चन्द्रपुरमण्डले आसीत् । अस्मिन्नेव 'गडचिरोली'-'सिरोञ्चा'- प्रमुखोपमण्डलम् । अत्र [[मराठासाम्राज्यम्|मराठाराजानाम्]] अपि आधिपत्यम् आसीत् । १९६० पर्यन्तं गडचिरोलीमण्डलं केन्द्रीयप्रशासनाधिपत्ये आसीत् । [[महाराष्ट्रराज्यम्|महाराष्ट्र्रराज्यस्थापनानन्तरम्]] इदं महाराष्ट्रे समाविष्टं जातम् ।
Line १४६ ⟶ ११५:
== वीक्षणीयस्थलानि ==
 
* मार्कण्डदेवालय: - शिवमन्दिराणां समूह: । पुरातत्वदृष्ट्यापुरातत्त्वदृष्ट्या महत्वपूर्णस्थलम्महत्त्वपूर्णस्थलम्
* वैरागडदुर्ग: - 'गोण्ड'वंशीयविराटराज्ञावंशीयविराटराजेन एष: दुर्ग: निर्मापित: । इतिहासदृष्ट्या महत्वपूर्णपरिसरमहत्त्वपूर्णपरिसर: ।
* भामरागड-अभयारण्यम् ।
* चाप्राला-अभयारण्यम् ।
Line १५४ ⟶ १२३:
==बाह्यसम्पर्कतन्तुः==
 
* [http://gadchiroli.nic.in Gadchiroli district official website|सर्वकारसङ्केतस्थलम्]
* [http://mygadchiroli.com/down3.html Tourist place in Gadchiroli district|गडचिरोली-पर्यटनम्]
* [http://www.gadchiroli.gov.in/nmabtgad1.htm|मण्डलसर्वकारसङ्केतस्थलम्]
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/गडचिरोलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्