"कोल्हापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५०:
[[चित्रम्:Shahu_Maharaj.jpg|thumb|right|100px| राजर्षि शाहू ]][[चित्रम्:Shalini_300.jpg|thumb|right|200px| 'शालिनी राजप्रासाद:']]
 
कोल्हापुरमण्डलस्य विस्तार: ब्रह्मपुरी इत्यस्मात् मूलग्रामात् अभवत् । कोल्हापुरमण्डले आन्ध्रभृत्य-[[कदम्बवंशः|कदम्ब]]-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-शिलाहार-देवगिरियादव-बहामनी-वंशीयराजानाम् आधिपत्यमासीत् । १६७५ तमे वर्षे कोल्हापुरपरिसर: शिवाजीमहाराजेन मराठीसाम्राज्ये आनीत: । तत: कोल्हापुरसंस्थानस्य आधिपत्यस्य इतिहास: प्रारभ्यते । शिवाजीमहाराज्ञ: पुत्रेण सम्भाजीराज्ञा कोल्हापुरमण्डलस्थात् पन्हाळा-दुर्गात् राज्यव्यवस्थापनं कृतम् । क्रमश: शिवाजीमहाराज्ञ:शिवाजीमहाराजस्य द्वितीयपुत्र: राजाराम:, तस्य पत्नी ताराबाई, सम्भाजीराज्ञ: पुत्र: राजर्षि-शाहू इत्येषाम् अत्र आधिपत्यमासीत् । राजर्षि-शाहू ‘कोल्हापुरसंस्थानस्य कर्ता’ इति सुप्रसिद्ध: । १८१८ पर्यन्तं महाराष्ट्रे आङ्ग्लाधिपत्यमासीत् परं कोल्हापुरसंस्थानं तु स्वतन्त्रम् आसीत् । १९४७ तमे वर्षे कोल्हापुरसंस्थानं स्वतन्त्रभारते विलीनं जातम् ।
 
==उपमण्डलानि==
पङ्क्तिः ९६:
===मन्दिराणि===
 
:* महालक्ष्मीमन्दिरम्- १७२२ तमे वर्षे महालक्ष्मीमातु: प्रतिमाया: स्थापना जाता । महालक्ष्मी: शाहूमहाराज्ञ:शाहूमहाराजस्य पूज्यदेवता आसीत् । जना: मातु: दर्शनार्थम् आगच्छन्ति । मन्दिरसमित्या समाजोन्नत्यर्थं बहूनि कार्याणि अत्र चाल्यन्ते । अत: जनानां मनसि एतन्मन्दिरं श्रद्धास्थानम् ।
:* ज्योतिबा देवालय:
:* नरसिंह वाडी
"https://sa.wikipedia.org/wiki/कोल्हापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्