"गौतमबुद्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Person
| name = गौतम बुद्धबुद्धः
| image = SeatedBuddha.jpg
| | caption = गांधारगांधारशैल्या शैलीभ्यांसृष्टा सृजितवज्रमुद्रायुक्ता वज्र मुद्रा बुद्ध प्रतिमा।बुद्धप्रतिमा। अद्य सः प्रतिमा टोक्यो नगरस्य राष्ट्रीय संग्रहालयन्तर्गत संरक्षितो वर्तते
| birth_date = ५६३ ई० पू०
| birth_place = [[लुम्बिनी]], [[नेपाल]]
| death_place = [[कुशीनगर]], [[भारतभारतम्]]
| death_date = ४८३ ई० पू०
| occupation = राजकुमारराजकुमारः, [[धर्म प्रवर्तकधर्मप्रवर्तकः]]
| known_for = [[बौद्धधर्मः|बौद्धधर्मस्य]] प्रवर्तकः
| known_for = [[बौद्ध धर्म]] प्रवर्तक
| home_town = [[कपिलवस्तु,नेपाल]]
| predecessor = [[कस्सपा बुद्ध]]
| successor = [[मैत्रेयमैत्रेयः]]
}}
 
[[File:Buddha's statue near Belum Caves Andhra Pradesh India.jpg|thumb|बुद्धस्य विग्रहः]]
निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायःअहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत ।
सोऽयं म्हापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्त्तं विषयेषु नारमत । पुत्रस्य एताद्दशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेशु मनागपि आसक्तं नाभवत् ।
अथ कदाचित् आतुरं कदाचित वृद्धं, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य् हृदये महदवैराग्यम् अजायत् । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिदार्थः रात्रौ पियां पन्तीं नपजातं पुरं च विहाय गृहात् प्राव्रजत् ।
ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत् , किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्याअसेन तपस्यया च एकस्मिन दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुः ख्जमयम् , दुःखस्य मूलं कामना , कामनायाः उन्मूलनम् साध्यम् , एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपदिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिक सुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न् चोरयेत् । सर्वान् अमदुष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
एतेषां पालनेनैव सुखं शान्तिश्व भवितुम् अर्हति । महात्मनेओ बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते , अपि तु चीनजापानलंकादि देशेषु लोकप्रियताम अलभत ।
 
सोऽयं म्हापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । बाल्यादेव सिदार्थस्य चित्त्तंचित्तं विषयेषु नारमत । पुत्रस्य एताद्दशींएतादृशीं विरक्तिं विलोक्य पिता तत् कृते सकलानि सुखसाधनानि समयोजयत् । परं सिद्धार्थस्य चित्तं तेशुतेषु मनागपि आसक्तं नाभवत् ।
भारतीय धर्मगुरुः। भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
अथ कदाचित् आतुरं कदाचितकदाचि्त् वृद्धंवृद्धम्, अनन्तरं मृतकं ततः संन्यसिनं च विलोक्य तस्य्तस्य हृदये महदवैराग्यम् अजायत्अजायत । अतः मानवानां दुःखनिवृत्तये राजकुमारः सिदार्थःसिद्धार्थः रात्रौ पियां पन्तीं नपजातंनवजातं पुरंपुत्रं च विहाय गृहात् प्राव्रजत् ।
 
ततः स प्रथमं पंचभिः ब्राह्मणैः सह तपः आचरत् , किन्तु तेन त्स्य मनः पूर्णसन्तोषं नाभजत । अनन्तरं सः महता श्रमेण सतताभ्याअसेनसतताभ्यासेन तपस्यया च एकस्मिनएकस्मिन् दिने बोधम् अलभत । ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । ततः स जनेभ्यः उपादिशत "जगदिदं दुः ख्जमयम् दुःखमयम्, दुःखस्य मूलं कामना , कामनायाः उन्मूलनम् साध्यम् , एवं दुःखनिवृत्तिः सम्भाव्या" इति । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपदिशत्उपादिशत् । इमे तस्य प्रमुखाः उपदेशाः -लौकिक सुखेभ्यःलौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न् चोरयेत् । सर्वान् अमदुष्ट्यासमदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् इति ।
सिद्धार्यो महान् सम्राट् व परिव्राट् वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्थः रोगिणम्, अकिञ्चनं वृद्धं, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येण वनं गतः । तत्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तत्कालीनमात्रं साम्राज्यं त्यक्त्वा आर्तजनानां हृदयसिंहासने शाश्वतं स्थानं प्राप्य अधुनापि तत्र विराजते ।
 
एतेषां पालनेनैव सुखं शान्तिश्वशान्तिश्च भवितुम् अर्हति । महात्मनेओमहात्मनो बुद्धस्य विचाराणाम् उपदेशानां च प्रचारः न केवलं भारते , अपि तु चीनजापानलंकादिचीनजापानलंकादिषु देशेषु लोकप्रियतामलोकप्रियता्म् अलभत ।
देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु 'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।
 
भारतीय धर्मगुरुः।धर्मगुरुः भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धशीलस्य शुद्धोदनस्य तथा तत्पत्न्याः पतिव्रतायाः मायादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य प्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
भगवान् बुद्धः ज्ञानिषु श्रेष्ठः इति विख्यातः । गौतम्या पोषितः इति सः गौतमबुद्धः । कोशलगणराज्यस्य राज्ञः शाक्यवंशीयस्य शुद्धसीलस्य शुद्धोदनस्य तथा पत्प्त्न्याः पतिव्रतायाः मयादेव्याश्च पुत्रः सिद्धार्थः । असौ वैराग्यमवलम्ब्य गौतमबुद्धो बभूव ।
 
सिद्धार्यो महान् सम्राडसम्राट्परिवाडपरिव्राट् वा भवतीति दैवज्ञवाणी आसीत् । पितुः अतिप्रयत्नम् अपि अतिक्रम्य दैवप्रचोदितः सिद्धार्यःसिद्धार्थः रोगिणम्, अकिञ्चनं वृद्धम्वृद्धं, मृतं नरं तथा स्थितप्रज्ञं मुनिं दृष्ट्वा वैराग्येनवैराग्येण वनं गतः । त्त्रतत्र बोधिवृक्षस्य छायायां तपस्तप्त्वा गौतमबुद्धो बभूव । तस्माच्च सः नश्वरं तलकालीनमात्रंतत्कालीनमात्रं साम्राज्यं त्यक्त्वा अर्वजनानांआर्तजनानां हृदयसिंहासने शाश्वतम्शाश्वतं स्थानं प्राप्य अधुनापि तत्र विराजते ।
 
देशेऽस्मिन् गौतमबुद्धस्य काले धर्मस्याधर्मस्य स्थाने सर्वत्र अधर्मस्यैव विकटाटृहास?ःविकटाटृहासः विजृम्भमाणः आसीत् । यज्ञयागादिषु पशुबलिः नरबलिः इत्यादयः हिंसाक्रमाः प्रचलिताः अवर्तन्त । गौतमबुद्धस्तु 'अहिंसा परमो धर्मः’ इति सनातनं तत्त्वं पुनः संस्थापितवान् ।
 
गौतमबुद्धस्य मार्गः बौद्धधर्मः इति क्रमेण ख्यातः । सम्राजः अशोकात् आरभ्यअशोकादारभ्य अगणिताः चक्रवर्तिनः बौद्धधर्मस्य अनुयायिनो भूत्वा विदेशेष्वपि अस्य्अस्य प्रचारमकुर्वन्तप्रचारमकुर्वन् । चीन-जपानादिदेशेषु अद्यापि बौद्धधर्मीयाः बहवः सन्ति ।
 
*[[भारतीय-सूची]]
"https://sa.wikipedia.org/wiki/गौतमबुद्धः" इत्यस्माद् प्रतिप्राप्तम्