"मामितमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) प्रतिमा इति प्रयोक्त्रा ममित् मण्डलः इत्येतत् मामितमण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox settlement
'''ममित् मण्डलः''' मिज़ोराम् राज्ये स्थित एकः मण्डलः। अस्य मण्डलस्य केन्द्रः [[ममित्]] नगरः।
| name = [[मामितमण्डलम्]]
| native_name = Mamit district
| other_name =
| settlement_type = मण्डलम्
| image_skyline = MizoramMamit.png
| image_alt =
| image_caption = '''मिझोरामराज्ये मामितमण्डलम्'''
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = मण्डलम्
| subdivision_name1 = [[मामितमण्डलम्]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =
| subdivision_type3 = विस्तारः
| subdivision_name3 = ३०२५.७५ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ८६,३६४
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name = Rodney L Ralte
| timezone1 = भारतीयमानसमयः(IST)
| utc_offset1 = +५:३०
| website = http://mamit.nic.in/
| footnotes =
}}
 
[[चित्रम्:Mamiṭjungle.jpg|thumb|right|200px|डम्पा अभयारण्यस्य एकं दृश्यम्]]
 
[[चित्रम्:Mamiṭwagh.jpg|thumb|right|400px|डम्पा अभयारण्यस्य एकं दृश्यम्]]
 
'''मामितमण्डलं''' ({{lang-en|Mamit District}}) [[मिजोरामराज्यम्|मिजोरामराज्ये]] स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[मामित]] इत्येतन्नगरम् । १९९८ तमे वर्षे [[ऐजोलमण्डलम्|ऐजोलमण्डल]]स्य विभाजनं कृत्वा मामितमण्डलस्य स्थापना जाता । अत: नूतनमिदं मण्डलम् ।
 
== भौगोलिकम् ==
 
मामितमण्डलस्य विस्तारः ३०२५.७५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[कोलासिबमण्डलम्|कोलासिबमण्डलं]], पश्चिमदिशि [[उत्तरत्रिपुरामण्डलम्|उत्तरत्रिपुरामण्डलं]], [[बाङ्ग्लादेश:]] च, दक्षिणदिशि [[लुङ्गलैमण्डलम्|लुङ्गलैमण्डलं]] च, उत्तरदिशि [[असमराज्यम्|असमराज्यं]] अस्ति । मण्डलेऽस्मिन् त्लोङ्ग, तुट्, तेरेय्, लाङ्गकाय्, खोत्लोङ्गतोय्पोय् च प्रमुखनद्य: सन्ति ।
 
==जनसङ्ख्या==
 
मामितमण्डलस्य जनसङ्ख्या(२०११) ८६,३६४ अस्ति । अस्मिन् ४४,८२८ पुरुषा:, ४१,५३६ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२७ अस्ति । अत्र साक्षरता ८४.९३ % अस्ति । मण्डलेऽस्मिन् ८२.७५% जना: ग्रामेषु निवसन्ति ।
 
== कृषि: ==
 
मण्डलेऽस्मिन् जल-पर्वत-सम्पदाकारणात् वनानां बाहुल्यं दृश्यते । वनेषु वंशवृक्षाः, काष्ठं च उपलभ्यन्ते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयन्ति ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति तानि -
 
* पश्चिम फेलिङ्ग
* पेइक
* मामित
 
== लोकजीवनम् ==
 
समाजे, कुटुम्बव्यवस्थायां च महिलानां स्थानं महत्त्वपूर्णम् । अस्मिन् मण्डले मिजो, रिआङ्ग(ब्रु), चक्मा च जनजातय: निवसन्ति । मण्डलमिदं अल्पसङ्ख्याङ्कजनजातीनां प्राचुर्यात् जनजातिबहुसङ्ख्यं मन्यते । [[भारतम्|भारतदेशे]] यानि जनजातिबहुसङ्ख्यकानि मण्डलानि गण्यन्ते तेषु अन्यतमं मण्डलमिदम् । मण्डलस्य सीमाप्रदेशे निवसन्तः चक्माजनजातिजनाः विकसनशीलजनेषु समाविष्टाः भवन्ति । ते कृषियोग्यभूमिविषये, राजकीयाः च समस्याः जनाः सहन्ति । मण्डलेऽस्मिन् शिक्षणसुविधा: न्यूनाः सन्ति । इदानीं विकासकार्याणि जायमानानि सन्ति । मामितमण्डलजनाः तेषां पारम्परिकनृत्यप्रकारार्थं प्रसिद्धाः । 'खुल्लम्', छेइ-लाम्, सर्लम्कै, चेरो च लोकनृत्यानि विशिष्टानि सन्ति । जनानाम् उत्सवाः कृषिसम्बद्धाः सन्ति । तेषु मिम्-कुट्, पोल् कुट्,
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* डम्पा वन्यप्राणि-अभयारण्यम्, व्याघ्रप्रकल्पश्च
* फुल्डुङ्गसेइ ऐतिहासिक-ग्रामः
* कुङ्घमुन् ग्रामः
* पश्चिम् फेलेङ्ग
* सैत्लौ नगरम्
* लुङ्ग्कुल्ह पुरातत्त्वदृष्ट्या महत्त्वपूर्णं स्थानम्
 
 
[[चित्रम्:Reiek Tlang Mamit Mizoram.jpg|thumb|left|300px|रेक् त्लाङ्गपर्वतावलिः]]
 
{{Geographic location
|Centre = ऐजोलमण्डलम्
|North = [[असमराज्यम्]]
|Northeast =
|East =''[[कोलासिबमण्डलम्]]''
|Southeast =
|South =''[[लुङ्गलैमण्डलम्]]''
|Southwest =
|West =''[[उत्तरत्रिपुरामण्डलम्]]'', [[बाङ्ग्लादेश:]]
|Northwest =
}}
 
==बाह्यानुबन्धाः==
 
* [http://mamit.nic.in/index.html सर्वकारसङ्केतस्थलम्]
* [http://www.census2011.co.in/census/district/386-mamit.html जनसङ्ख्या]
* [http://www.holidayiq.com/destinations/mamit/ मामितपर्यटनम्]]
* [http://www.kvkmamit.nic.in/Detail%20survey%20of%20Mamit%20district.html लोकजीवनम्]
 
 
{{मिजोरमराज्यस्य मण्डलानि}}
{{आधाराः}}
 
[[वर्गः:मिज़ॊराम् मण्डलाः|मण्डलः, मामितमण्डलम्]]
{{मिजोरामराज्यम्}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः:मिजोरमराज्यम्]]
 
 
{{मिज़ोराम् मण्डलाः}}
 
[[वर्गः:मिज़ोराम् मण्डलाः|मण्डलः, ममित्मामितमण्डलम्]]
"https://sa.wikipedia.org/wiki/मामितमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्