"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''वैश्विकस्थितिसूचकपद्धतिः''' (Global Positioning System (GPS)) इत्येषा जागतिकस्थाननिर्णयोपेता दिक्सूचीव्यवस्था विद्यते । कृतकोपग्रहैः प्राप्यमाणां सूचनाम् उपयुज्य प्रतिग्राहियन्त्राणि स्वीयं स्थानं वेगं दिशां च निश्चिन्वन्ति । सर्वेषु अपि ऋतुषु भूमौ भूमेः समीपे वा यत्र चतुर्णां तदधिकानां वैश्विकस्थितिसूचकोपग्रहाणाम् अनवरुद्धपरिधौ विद्यते चेत् तत्रत्यं स्थानं समयञ्च निर्दुष्टं ज्ञापयति इयं व्यवस्था । <ref>{{cite web | url=http://www.loc.gov/rr/scitech/mysteries/global.html | title=जि पि एस् नाम किम् ? | accessdate=10 फ़ेब्रुवरि 2014}}</ref> इयं व्यवस्था आप्रपञ्चे सेनायाः, नागरिकाणां वाणिज्योद्यमीनाञ्च सामर्थ्यम् अवर्धयत । इयं व्यवस्था अमेरिकादेशस्य प्रशासनेन निरूह्यते । वैश्विकस्थितिसूचकपद्धतेः प्रतिग्राहियन्त्रयुतेन केनापि इयं व्यवस्था निश्शुल्कं प्राप्तुं शक्या ।
 
[[चित्रम्:ConstellationGPS.gif|thumb|150px|frame|भ्रमन्तीं भूमिं परितः २४ वैश्विकस्थितिसूचकोपग्रहाणां सञ्चारः]]
पङ्क्तिः ८:
 
इयं व्यवस्था दिक्सूचीरूपेणमात्रं न अपि तु भूचित्रनिर्माणाय, सर्वेक्षणकार्याय, वाणिज्यवैज्ञानिककार्येभ्यः च उपयुज्यते । निर्दुष्टसमयावगमाय अपि अस्य उपयोगः क्रियते ।
==वैश्विकस्थितिसूचकस्य मूलसिद्धान्ताः==
==वैश्विकस्थितिसूचकव्यवस्था==
[[चित्रम्:Good gdop.png|150px|right|thumb| उपग्रहाणां द्वारा सङ्केतसङ्ग्रहणम्]]
वैश्विकस्थितिसूचकव्यवस्थायाः प्रतिग्राहियन्त्राणि उपग्रहैः प्रसार्यमाणाः सङ्केतान् गृह्णन्ति । एताः सङ्केताः उपग्रहात् प्रतिग्राहियन्त्राणि प्राप्तुं कियान् कालः स्वीकृतः इत्येतस्याः गणनायाः आधारेण स्वीयं स्थानम् ऊहन्ते । सङ्केताः विद्युन्मानतरङ्गरूपेण विद्यन्ते । एतेषां तरङ्गाणां वेगः पूर्वज्ञातः विद्यते इत्यतः गणना भवति निर्दुष्टा । त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः (Time Synchronisation) प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । त्रिभिः उपग्रहैः प्राप्तान् सङ्केतान् उपयुज्य क्रियमाणः स्थाननिर्णयः '''त्रिकोणीकरणम्''' (Triangulation)<ref>{{cite web | url=http://www.qrg.northwestern.edu/projects/vss/docs/navigation/1-what-is-triangulation.html | title=त्रिकोणीकरणम् | accessdate=10 फ़ेब्रुवरि 2014}}</ref> इति कुत्रचित् उल्लिख्यते चेदपि तस्य निर्देशाय '''त्रिपार्श्वीकरणम्''' (Trilateration) <ref>{{cite web | url=https://www.e-education.psu.edu/natureofgeoinfo/c5_p12.html | title=त्रिपार्श्वीकरणम् | accessdate=10 फ़ेब्रुवरि 2014}}</ref> इत्येषः शब्दः एव समीचीनः इति तत्तज्ञानाम् अभिप्रायः ।
==वैश्विकस्थितिसूचकव्यवस्था==
इयं वैश्विकस्थितिसूचकव्यवस्था त्रिसृभिः उपव्यवस्थाभिः युक्ता वर्तते -
# अन्तरिक्षोपव्यवस्था
# नियन्त्रणोपव्यवस्था
# ग्राहकोपव्यवस्था चेति ।
 
<!----ಜಿಪಿಎಸ್ ರಿಸೀವರ್ ಉಪಗ್ರಹಗಳು ಬಿತ್ತರಿಸುವ ಸಂಕೇತಗಳನ್ನು ಆಲಿಸುತ್ತದೆ. ಈ ಸಂಕೇತಗಳು ಉಪಗ್ರಹದಿಂದ ರಿಸೀವರ್ ತಲುಪಲು ತಗಲಿದ ಸಮಯವನ್ನು ಲೆಕ್ಕ ಹಾಕಿ ತಾನು ಇರುವ ಸ್ಥಾನವನ್ನು ಊಹಿಸುತ್ತದೆ. ಸಂಕೇತಗಳು ವಿದ್ಯುನ್ಮಾನ ಅಲೆಗಳ ರೂಪದಲ್ಲಿರುವುದರಿಂದ ಹಾಗೂ ಈ ಅಲೆಗಳ ವೇಗವು ಮೊದಲೇ ತಿಳಿದಿರುವುದರಿಂದ ಈ ಲೆಕ್ಕಾಚಾರವು ಸಾಧ್ಯವಾಗುತ್ತದೆ. ೩-ಆಯಾಮಗಳಲ್ಲಿ ತನ್ನ ಸ್ಥಾನವನ್ನು ನಿರ್ಣಯಿಸಲು ಮೂರು ಉಪಗ್ರಹಗಳಿಂದ ಬಿತ್ತರಿಸಿದ ಸಂಕೇತಗಳನ್ನು ಮತ್ತು ಈ ನಿರ್ಣಯದ ನಿಖರತೆಗಾಗಿ ಅತ್ಯಾವಶ್ಯವಾಗಿರುವ ಏಕಕಾಲಿಕತೆಗಾಗಿ (Time Synchronisation) ನಾಲ್ಕನೇ ಉಪಗ್ರಹದ ಸಂಕೇತವನ್ನು ರಿಸೀವರ್ ಉಪಯೋಗಿಸುತ್ತದೆ. ಮೂರು ಉಪಗ್ರಹಗಳ ಸಂಕೇತಗಳನ್ನು ಉಪಯೋಗಿಸಿ ಮಾಡುವ ಸ್ಥಾನನಿರ್ಣಯವನ್ನು ತ್ರಿಕೋಣೀಕರಣವೆಂದು ಹಲವು ಕಡೆ ಉಲ್ಲೇಖಿಸಲಾಗುತ್ತದಾದರೂ ಇದಕ್ಕಾಗಿ ತ್ರಿಪಾರ್ಶ್ವೀಕರಣ (Trilateration) ಎಂಬ ಪದವೇ ಸರಿಯಾದುದು ಎಂದು ಜಿಪಿಎಸ್ ತಜ್ಞರ ಅಭಿಪ್ರಾಯ.ಜಿಪಿಎಸ್ ವ್ಯವಸ್ಥೆಯನ್ನು ಮೂರು ಉಪವ್ಯವಸ್ಥೆಗಳನ್ನಾಗಿ ವಿಂಗಡಿಸಲಾಗಿದೆ. ಇವೆಂದರೆ: ಅಂತರಿಕ್ಷ ಉಪವ್ಯವಸ್ಥೆ, ನಿಯಂತ್ರಣ ಉಪವ್ಯವಸ್ಥೆ ಹಾಗೂ ಬಳಕೆದಾರ ಉಪವ್ಯವಸ್ಥೆ-->
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्