"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा बालगङ्गाधर तिलकः इत्येतत् बाल गङ्गाधर तिलक इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox person
|name = बालगङ्गाधरतिलकःबाल गङ्गाधर तिलक
|image = Bal G. Tilak.jpg
|caption =
पङ्क्तिः १२:
}}
 
[[File:Tilak With Family.jpg|thumb|बालः बालगङ्गाधरःबाल गङ्गाधरः स्वकुटुबज्येष्टैः सह]]
 
==प्रवेशः==
'''बालगङ्गाधर तिलकः''' (क्रि.श.१८५६ तः १९२०) कश्चन महान् राष्ट्रभक्तः । [[भारतस्य स्वातन्त्र्यसङ्ग्रामः|भारतस्य स्वातन्त्रसङ्ग्रामे]] प्रमुखः नेता आसीत् । स्वतन्त्रताया:स्वतन्त्रतायाः आन्दोलनस्य प्रसङ्गे स:सः अघोषयत्‌, ''' 'स्वराज्यम्‌ अस्माकं जन्मसिद्ध:जन्मसिद्धः अधिकार:.''' 'अधिकारः, तस्य प्रप्तेःप्राप्तेः अनन्तरमेव मम विरामः'' इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशाङ्कुरितःआशा एतेनैव अङ्कुरितः । अनेन एतं राष्टियतावादस्यराष्ट्रियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नयकःनायकः भूत्वासन् लोकमान्यः इत्येव खातः जातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतम्संस्कृतं, हिन्दूधर्मम्हिन्दूधर्मं, गणितम्गणितं, खगोलशास्त्रं च गहनम् अध्ययनम्गभीरतया अध्ययनंअधीतवान् कृतवान्आसीत्
 
==वैयक्तिकजीवनम्==
बालगङ्गाधरतिलकस्य जन्म क्रि.श.१८५६तमे वर्षे जुलै २३तमे दिने भारतस्य महाराष्ट्रराज्ये रत्नगिरिमण्डले मध्यमस्तरस्यमध्यमस्तरीये कुटुम्बे अभवत् । पिता गङ्गधरपन्तःगङ्गाधरपन्तः, माता पार्वतीबायी । बाल्ये एव बुद्धिमतः तिलकस्य गणिते अतीव आसक्तिः आसीत् । बालः दशवर्षीयः यदा आसीत् तदा पितुः पुणेनगरं प्रति स्थानपरिवर्तनं जातम् । बालः वेर्नाक्युलर् आङ्ग्लविद्यालयं प्राविशत् । पुणेगमनानन्तरं स्वल्पावधौ एव माता दिवङ्गता । ततः षड्वर्षाणाम् अनन्तरं पिता अपि दिवङ्गतः । दुर्बलशरीरः बालः स्वीयप्रयत्नेनदेशसेवा समीचीनतया करणीया चेत् शरीरं दृढतमं स्यात् इति विचिन्त्य व्यायामादीनाम् अभ्यासद्वारा परिश्रमपूर्वकं दृढं शरीरं सम्पादितवान् । सत्यभामा अस्य पत्नी । महाविद्यालयात् आधुनिकविद्यां प्राप्तेषु युवसु बालगङ्गाधरः अपि अन्यतमः अभवत् । पदवीं प्राप्य पुणे ([[पुण्यपत्तनम्]]) नगरे स्वायत्तशालायां गणीताध्यापकत्वेनगणिताध्यापकत्वेन उद्योगम्कार्यम् आरब्धवान् । कञ्चित्कालानन्तरं तम् उद्योगं त्यक्त्वा पत्रकारः अभवत् । पाश्चिमात्यशिक्षाक्रमः भारतीयसनातनपरम्परां दूषयति अपि च भारतस्य विद्यार्थिषु हीनभावं जागर्ति इति निश्चित्य अस्य आधुनिकशिक्षाप्रणाल्याः दूषितुम्विरोधम् आरब्धवान्अकरोत् । छात्राणां कृते उत्तमा शिक्षा लभेत इति उद्देशेन [[पुण्यपुरम्|पुण्यपुरे]] (पुणेनगरे) डेक्कन् एजुकेषन् सोसैटि इति शलाम्शालाम् उपाक्रमत् । सत्यभामा अस्य पत्नी
==राजकीयजीवनम्==
तिलकमहोदयेन उपक्रान्तः [[केसरी]] इति [[मराठीभाषा|मराठीभाषायाः]] [[वार्तापत्रिका]] अतिशीघ्रं प्रसिद्धा अभवत् । एषाअस्यां पत्रिकायां जनाः स्वाभिप्रायान् प्रकटयितुंप्रकटयितुम् स्वतन्त्राअर्हन्ति पत्रिका अभवत्स्म । क्रि.श. १९०५तमे वर्षे विशेषतः [[बङ्गालराज्यम्|बङ्गालस्य]] विभजनंविभजनस्य विरोद्धुम् अपि च विरोधनियन्तॄणां विषये तीव्रतया निन्दितुं चविरोधं केसरीपत्रिका प्रबलःप्रबलतया [[मुद्रणमाध्यमः]] अभवत्अकरोत् । क्रि.श.१८९०तमे वर्षे तिलकमहोदयः काङ्ग्रेस् पक्षं प्रविष्टवान् अपि अचिरात् एव, स्वातन्त्र्यान्दोलने तस्य पक्षस्य औदार्यं मृदुनीतिं विरोधितावान्च खण्डितवान् । [[गोपाकृष्ण गोघलेगोखले]]महोदयस्य सौम्यवादं तीव्रतया निन्दितवान् । अस्मिन् विषये [[बङ्गालराज्यम्|बङ्गालस्य]] [[बिपिन चन्द्रपालः]] [[पञ्जाबराज्यम्|पञ्जाबस्य]] [[लाला लजपत राय्]] च तिलकमहोदयस्य आलम्बनंअनुमोदनं कृतवन्तौ । क्रि.श. १९०७तमे वर्षे सम्भूते सूरत् अधिवेशने काङ्ग्रेस् -पक्षः तिलकस्य नेतृत्वेननेतृत्वे घर्मदलः इति गोखलेःगोखलेवर्यस्य नेतृत्तेननेतृत्ते मृदुदलः इति द्विधा विभक्तः । राजद्रोहस्य आक्षेपात् क्रि.श.१९०६तमे वर्षे तिलकस्य बन्धनम् अभवत् । तदा स्वपक्षे न्यायवादं करोतु इति युवानं न्यायवादिनं [[मोहम्मद् अलि जिन्ना]] इत्येतं प्रार्थितवान् । किन्तु ब्रिटिश् न्यायाधीशः एषः अपराधी इति उद्घुष्टवान् । अतः सः क्रि.श.१९०८तः१९१४तमवर्षपर्यन्तं बर्मादेशस्य ([[ब्रह्मदेशः]]) मडाले कारावावासम्कारावासम् अनुभूतवान् । विमोचनानन्तरं स्वस्य सहचरराष्ट्रवदिभिःसहचरराष्ट्रवादिभिः सह तिलकमहोदयः क्रि.श.१९१६तमे वर्षे काङ्ग्रेस् -पक्षस्य सङ्घाटनं संवर्ध्य अखिलभारतस्य हों रूल् लीग् इति सङ्घटनस्य रचानायाम् अनिबेसण्ट् मोहम्मद् अलि जिन्ना एतयोः सहाय्यं समाचरत् ।
==सामाजिकयोगदानानि==
बालगङ्गाधर तिलकमहोदयः मूलतः अद्वैतवेदान्तस्य प्रतिपादकः। अद्वैतसिध्दान्तस्यअद्वैतसिद्धान्तस्य ज्ञानादेव तु कैवल्यम् इति वचने तस्य विश्वसः नासीत् । अतः तत्स्मानं पूरकं च कर्मयोगं तत्र योजितवान् । विवाहस्य वयसः कनिष्टमानःकनिष्ठमानः इत्यादीनि सामाजिकपरिवर्तनानि आनीतवान् । मद्यपाननिषेधस्य विषये तस्य अतीव प्रमतिः आसीत् । शिक्षायाः राजकीयस्य च जीवनविषये अस्य चिन्तनानि प्रभवायुतानि आसन् । देवनागरीलिपिम् उपयुज्य लिख्यमाना [[हिन्दिभाषा]] राष्ट्रभाषा भवेत् इति प्रथमतयप्रथमतया उक्तवान् तिलकः एव । अग्रे महात्मा गान्धिः अपि एतं विषयं गाढम् अनुमोदितवान् । किन्तु यां भाषां तिलकमहोदयः भारतात् एव अपनेतुम् इष्टवान् सा [[आङ्ग्लभाषा]] अधुना अपि प्रधानसंवहनभाषात्वेन राजते । तथापि हिन्दी चान्यभाषाः ब्रिटिष् कालात् अद्यपर्यन्तमपि प्रादेशिकत्वेन भाष्यमाणाः सन्ति । अस्मिन् अपि तिलकमहोदयस्य योगदानम् अस्ति एव । तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः [[गणेशोत्सवः]] । भाद्रमपदमसस्यभाद्रमपदमासस्य शुक्पलक्षस्यशुक्लपक्षस्य चतुर्दशीतः आरभ्य अनन्दचतुर्दशीअनन्तचतुर्दशी पर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः सर्वैः मिलित्वा आचर्यते । स्वायत्तं धार्मिकाचरणं सङ्घटनस्य व्याजेन सार्वजनिकोत्सवत्वेन परिवर्तितवान् । एतम् उत्सवम् अवलम्ब्य एव जननायकाः जनसम्पर्कम् अकुर्वन् । तिलकमहोदयेन आरब्धा इयम् उत्सवपरम्परा इदनीमपिइदानीमपि विशेषतः [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] अस्ति । तिलकमहोदयः परदेशीयवस्तूनि तिरस्कृत्य स्वदेशीयवस्तूनि उपयोक्तुं जनजागरणं कृतवान् । तदानीम् एतत् स्वदेशीयान्दोलनं विशेषरूपेण जनेषु देशभक्तिं समवर्धयत् ।
[[चित्रम्:Bal Gangadhar Tilak.jpg|150px|thumb|left|बालगङ्गाधरतिलकः]]
==तिलकोत्तरवर्षाणि==
तिलकमहोदयः गान्धिमहात्मनः अहिंसात्मकं सत्याग्रहं दूषयति स्म । कदाचित् क्रान्तिकारीति परिगणितः कालान्तरेण प्रौढविचारशीलः इति प्रसिद्धः अभवत् । स्वातन्त्र्यान्दोलनं सामान्यजनानां समीपं नीतवान् अयं तिलकमहोदयः स्वातन्त्र्यसमरस्य जनकः इत्येव प्रथितः । भारतीयसंस्कृतेः इतिहासस्य धर्मस्य च विषये लेखनेन भारतीयानां देशभक्तिं जागरितवान् । तिलकमहोदयं राजकीयस्य आध्यात्मिकस्य च नायकः इति एतस्मिन् विषये महात्मा गान्धिः अस्य उत्तराधिकारी इति च जनाः भावयन्ति स्म । यदा बालगङ्गाधर तिलकः क्रि.श१९२०तमे वर्षे दिवङ्गतः तदा सम्मिलितेषुसम्मिलितानां २लक्षजनानांद्विलक्षजनानां मध्ये गान्धिमहात्मा उक्तवान् यत् '' अयं आधुनिकभारतस्य जनकः' ''इति । तिलकमहोदयः दृढहिन्दुत्वस्य प्रतिपादकस्य [[विनयक दामोदर सावर्कर्]]महोदयस्य तिलकमहोदयः आराध्यः देवः अभवत् ।
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्