"ज्ञानयोगः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः २:
 
==ज्ञानस्य महत्ता==
आहार-निद्रा-भय-मैथुनञ्च सर्वेषु प्राणिषु यथा तथा मनुष्यप्राणौ अपि विद्यते । मानवस्य वैशिष्ट्यं नाम तस्य ज्ञानम् । इदं ज्ञानं द्विविधम् - प्रपञ्चज्ञानम्, आत्मज्ञानञ्चेति । बाह्यप्रपञ्चज्ञानम् इन्द्रियं, मनः, बुद्धिः इत्येतेषां व्यापारेण ज्ञायते । केषाञ्चन प्राणिनाम् इन्द्रियशक्तिः अधिका स्यात् । किन्तु मनः बुद्धिश्च मानवविशेषः । मानवः स्वस्य विशेषबुद्धिशक्त्या प्रकृत्याः सूक्ष्मानुसन्धानं कृतवान् अस्ति । बहिः अदृश्यमानानि निगूढसत्यानि वैज्ञानिकप्रयोगाणां द्वारा मानवः आविष्कृतवान् अस्ति । अस्य विज्ञानस्य आधारेण प्राकृतिकशक्तीः वशीकृत्य भोगसाधनानि यन्त्रोपकरणानि आविष्कृतवान् अस्ति । अस्य फलरूपेण मानवजीवनस्य भौतिकस्तरः नितरां परिष्कृतः अस्ति । अस्याः प्रगतेः अन्त्यं न विद्यते । बाह्यज्ञानक्षेत्रे अयम् अद्भुतः विजयः ।
 
==आत्मज्ञानस्य आवश्यकता==
पङ्क्तिः २७:
वस्तुनः यथास्तितिज्ञानमेव समाधानम् इति उच्यते । पूर्वाग्रहेण विना तटस्थभावेन अवलोकनस्य अभ्यासः कर्तव्यः ।
===मुमुक्षुत्वम्===
मुक्तिं प्राप्तुम् इच्छा । अन्याभिः इच्छाभिः सह इयमपि विद्यते चेत् न किमपि प्रयोजनम् । जले निमग्नः कश्चित् श्वासोच्छ्वासाय यथा त्वरते तथा उत्कटेच्छा स्यात् मुक्तिप्राप्तौ ।
 
किं वस्तु नित्यं किम् अनित्यम् इत्येषः विवेकः तीक्ष्णबुद्ध्या प्राप्तव्यः । कर्माणि उत्तमानि चेदपि तेषां फलं न नित्यम् । आत्मज्ञानादेव शाश्वतफलप्राप्तिः इत्येतस्य अवगमनमेव विवेकः । सत्कर्मकारणात् अस्मिन् जन्मनि अन्यलोकेषु च प्राप्यमाणानां भोगानां विषये अपेक्षा न स्यात् । अपेक्षा यदि स्यात् तर्हि तादृशेषु कर्मसु एव आसक्तः भवेत् । ततः ज्ञानयोगस्य अधिकारी न भवेत् । कुलं, जातिः, मतं, लिङ्गं, वृत्तिः, देशः इत्यादयः अंशाः अस्य अधिकारस्य प्राप्तेः हेतवः न भवन्ति । अधिकारस्म्पद्युक्तः यः कोपि जनः इदं प्राप्तुम् अर्हति ।
 
अस्य प्राप्त्यर्थं पूर्वजन्मसु पुण्यकर्माणि आचरितवान् स्यात् । पापेभ्यः मुक्तिं साधितवान् स्यात् । परमात्मनि अचला श्रद्धा, भक्तिः च स्यात् । देवता, शास्त्रं, गुरुः इत्येतेषां विषये अचलः विश्वासः स्यात् । एताः पूर्वसज्जताः कर्मयोगेन भक्तियोगेन कर्तुं शक्याः । कर्मयोगेन चित्तशुद्धिः, भक्तियोगेन चित्तैकाग्रता च प्राप्यते ।
 
==साधनमार्गः==
पङ्क्तिः ३९:
:[[जीवन्मुक्तिः]]
:[[लोकसङ्ग्रहः]]
 
 
[[वर्गः:योगः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/ज्ञानयोगः" इत्यस्माद् प्रतिप्राप्तम्