"ज्वरः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
[[चित्रम्:Michael Ancher 001.jpg|200px|thumb|'''ज्वरपीडिता महिला''']]
'''ज्वरः''' (Fever) रोगचिह्नेषु अन्यतमः । [[शरीरम्|शरीरे]] सामान्यौष्णस्य अपेक्षया अधिकम् औष्ण्यं भवति चेत् ज्वरपीडितः भवति । मनष्यस्य शरीरे सामान्यतया ३७ डिग्रिपरिमाणम् औष्ण्यं भवति । अस्य परिमाणस्य अपेक्षया औष्ण्यम् अधिकं भवति [[शरीरम्|शरीरे]] ज्वरचिन्हम् (इति) सूचयन्ति । ज्वरः वर्धते (अधिकदिनानि भवति)
चेत् गभीरं रोगं सूचयति ।
 
==कारणानि==
पङ्क्तिः १०:
*न्युमेनिया
*टान्सिल्
*अन्यानि कारणान्यपि सन्ति ।
 
==साधरणज्वरस्य लक्षणम्==
पङ्क्तिः २१:
*ज्वरपीडिताय शक्तिवर्धकपेयाः देयाः ।
*घनाहारपदार्थान् न भोक्तव्यम् ।
*दधि, तक्रादीनं भोजनादिषु निषेधः अस्ति ।
 
==प्रभेदाः==
*निरन्तरज्वरः(Continuous fever) – मनष्यस्य शरीरे सामान्यतया ३७ डिग्रिपरिमाणम् औष्ण्यं भवति । उक्तस्य परिमाणस्यापेक्षया दिनेषु प्रमाणे आधिक्यम् एवं प्रमाणे स्वल्पम् अपि न्यूनाधिकं न भवति चेत् निरन्तरज्वरः इति सूचयन्ति । उदा-न्युमोनिया, टैफायिड्, ब्रुसेला अथवा टैफस् इत्यादयाः ।
 
*प्रत्यावर्तकः ज्वरः (Intermittent fever) – ज्वरः किञ्चत् कालपर्यन्तं भवति समनन्तरं ज्वरः नास्ति इति भाति । किन्तु पुनः किञ्चित् समयानन्तरं ज्वरः आयाति । एनं ज्वरं प्रत्यावर्तकः ज्वरः इति सूचयन्ति । उदा –मलेरिया, सेप्टिसेमिया, पेमिया इत्यादयाः भवन्ति ।
 
*दिनज्वरः (Quotidian fever) – सम्पूर्णे दिने ज्वरः भवति चेत्, एनं ज्वरं दिनज्वरः इति सूचयन्ति । एषः विशिष्य प्लास्मोडियम् फाल्सिप्यारं तः आगच्छति इति ।
 
*दिनद्वयज्वरः – (Tertian fever) एषः ज्वरः दिनद्वयं यावत् शरीरे तिष्ठति । अस्य कारणं प्लास्मोडियम् विव्याक्ष् (Plasmodium vivax) भवति ।
"https://sa.wikipedia.org/wiki/ज्वरः" इत्यस्माद् प्रतिप्राप्तम्