"निष्क्रमणसंस्कारः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added stub, deadend tags using AWB
पङ्क्तिः १:
{{Dead end|date=फ़ेब्रुवरि २०१४}}
{{हिन्दूधर्मः}}
शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते । चतुर्थमासि शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम् । शिशोःमानसिक्यभिवृध्द्यर्थं वाह्मजगत ज्ञाननिमित्तं श्रीवृध्द्यर्थञ्च संस्कारोऽयं विधीयते ।
 
[[वर्गः:षोडशसंस्काराः]]
[[वर्गः:चित्रं योजनीयम्]]
Line ७ ⟶ ९:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:हिन्दू संस्काराः]]
 
 
{{stub}}
"https://sa.wikipedia.org/wiki/निष्क्रमणसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्