"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Seal_of_Orissa.gif has been removed, as it has been deleted by commons:User:INeverCry: ''Per commons:Commons:Deletion requests/File:Seal of Orissa.gif''. ''Translate me!''
(लघु) clean up using AWB
पङ्क्तिः ७४:
'''ओडिशाराज्यं''' (Odisha) ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) [[भारतम्|भारतस्य]] आग्नेयतीरे विद्यमानं राज्यम् । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं [[१९३६]] तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।<br />
ओरिस्सा विस्तारे [[भारतम्|भारतस्य]] राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं [[१६७२]] मीटर्मितोन्नतं '''डियोमलि'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । <br />
जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । [[जगन्नाथपुरी|पुरि]]-[[कोणार्कमन्दिरम्|कोणार्क]]-[[भुवनेश्वरम्|भुवनेश्वर]]प्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, [[कोणार्कमन्दिरम्|कोणार्कस्य सूर्यदेवालयः]], उदयगिरि-खण्डगिरिगुहाः, [[भुवनेश्वरम्|भुवनेश्वरस्य]] धौलिगिरिः च प्रसिद्धस्थानानि सन्ति ।
 
== इतिहासः ==
[[चित्रम्:Gudahandi.JPG|thumb|right|200px|कलहण्डिजनपदस्य प्राचीनचित्राणि]]
प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । [[महाभारतम्|महाभारतस्य]] कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति ।
 
== जनपदानि ==
पङ्क्तिः ८४:
ओरिस्साराज्ये ३० जनपदानि सन्ति - अङ्गुल्, बौध्, भद्रक्, बोलन्ङ्गिर्, बर्गर्, बलसोर्, कटक्, देबगर्, धेन्कनल्, गञ्जम्, गज्पति, झर्सुगुड, जयपुर्, जगत्सिङ्गपुर्, खोर्ध, कियोञ्जर्, कलहन्डि, कन्धमाल्, कोरापुट्, केन्द्रपर, मल्कञ्जिरि, मयूर्भञ्ज्, नबरङ्गपुर्, नौपद, नयागर्, पुरि, रायगढ्, सम्बाल्पुर्, सुबर्णपुर्, सुन्दर्गर् च ।
राज्यस्य महानगरं राजधानी च वर्तते [[भुवनेश्वरम्|भुवनेश्वरनगरम्]] । इदं मन्दिरनगरम् /देवालयनगरम् इत्येव प्रसिद्धम् अस्ति । अस्मिन् राज्ये विद्यमानानि अन्यानि महानगराणि सन्ति - कटक्, ब्रह्मपुरम्, बरिपद, रूर्केल, सम्बाल्पुर्, बोलङ्गिर्, बलसूर्, केन्द्रपर, [[जगन्नाथपुरी|पुरी]] च ।
 
 
सम्‍बद्धाः विषया:
 
भाषा - [[ओडिया]]
 
नगरम् - [[कटक]]
 
* राजधानी -- [[भुवनेश्वरम्]]
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्