"वेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ७१:
(१) अधिदैविकं –परं ब्रह्म
(२) आध्यात्मिकम्- अक्षरं ब्रह्म
(३) आधिभौतिकम्- दृश्यमाणं जगत्
 
कार्यकारणयोः वस्तुतो भेदाभावात् कार्यरुपं जगत् कारणरुपाद् ब्रह्मणो भिन्नो नास्ति । इदमेव यथार्थं सत् वर्तते । यथा वेल्लितं वस्त्रं आस्तीर्णमपि तदेव भवति तथैव आविर्भावदशायां जगत्, तिरोभावस्वरुपे ब्रह्म च एकस्या एव सत्तायाः बोधकौ स्तः । जगतः आविर्भावस्तु तस्य ब्रह्मणो लीलामात्रम् अस्ति । ब्रह्म स्वेच्छया जगतः पालनं सहारं च करोति । अत्रापि ब्रह्मणो लीलैव एकमात्रं कारणं वर्तते । अस्मदेव कारणात् ब्रह्मारुपतया सदैव ब्रह्मापि नित्यमस्ति । अद्वैतवेदान्तिभिरिवान्यैरस्मदादिभिः जगत् मायिकं असत्यं वा नैवाभिमन्तुं शक्यते ।
पङ्क्तिः ८९:
 
[[वर्गः:वेदान्तः]]
 
[[वर्गः:उत्तरमीमांसादर्शनम्]]
[[वर्गः:आस्तिकदर्शनानि]]
 
[[वर्गः:आस्तिकदर्शनानि]]
 
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्