"उदरम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=फ़ेब्रुवरि २०१४}}
 
[[चित्रम्:Stomach diagram.gif|thumb|right|उदरम्]]
उदरं मनुष्यशरीरस्य कश्चन भाग: अस्ति। अस्मिन् अस्माभि: सेवित: आहार: जीर्ण: भवति। उदरे HCl अम्लम् अस्ति। अम्लं क्रिमीन् हन्ति जीर्णीकरणे उपकरोति च। यदि उदरे अम्लता प्रवृद्धा भविष्यति तर्हि उदरव्रणाः सम्भवेत् । पचनादनन्तरं भोजनं लघ्वन्त्रं याति। गोषु चत्वारि उदराणि भवन्ति।
"https://sa.wikipedia.org/wiki/उदरम्" इत्यस्माद् प्रतिप्राप्तम्