"उपवेदः" इत्यस्य संस्करणे भेदः

(लघु) →‎आयुर्वेदः: clean up using AWB
पङ्क्तिः १:
[[ऋग्वेदः|ऋग्वेदो]] [[यजुर्वेदः|यजुर्वेद]][[सामवेदः|स्सामवेदो]][[अथर्ववेदः|ऽथर्ववेदश्चेति]] चत्वारो [[वेदः|वेदाः]] । तेषु एकैकमपि वेदमनुबध्य उपवेदाः विद्यन्ते । तथा च उपवेदाश्च चत्वारः सन्ति ।
==आयुर्वेदः==
तत्र ऋग्वेदस्योपवेदः [[आयुर्वेदः]] । अयम् अथर्ववेदस्योपवेद इति केचिदभिप्रयन्ति । आधुनिकोपकरणानामसद्भावेऽपि निरीक्षणपरीक्षणैः शरीरघटनाम् ओषधीनां रासघटनां प्रभावञ्चावगत्य विरचितः आयुर्वेदः । आयुर्वेदाचार्याणां परम्परासु [[धन्वन्तरिः]], [[चरकः]], [[सुश्रुतः]], [[वाग्भटः]], [[नागार्जुनः]] इत्यादयः प्रातः स्मरणीयाः भवन्ति । मानुषाणामिव वृक्षमृगादीनामपि चिकित्सा क्रियते स्म इति ज्ञायते । चिकित्सायाः अष्टविभागाः भवन्ति । ते च शल्यम्, शालाक्यम्, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम्, रसायनतन्त्रम्, वाजीकरणम् इति व्यपदिश्यन्ते ।
 
==धनुर्वेदः==
"https://sa.wikipedia.org/wiki/उपवेदः" इत्यस्माद् प्रतिप्राप्तम्