"ऋ" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:ऋ.jpg|left|thumb|100px|ऋ कारः]][[File:Sa-ऋ‌.ogg|thumb|उच्चारणम्]]
वर्णमालायां सप्तमः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति| अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति ।
 
 
 
 
 
==नानार्थाः==
Line २१ ⟶ १७:
#[[परिहास्यम्]]
#[[संबोधनम्]]
'''“ऋ-गतौ प्रापणे च”'''
 
 
 
 
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/ऋ" इत्यस्माद् प्रतिप्राप्तम्