"एरण्डतैलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ३:
[[चित्रम्:Castor beans.jpg|thumb|left|200px|एरण्डबीजानि]]
 
एरण्डबीजैः निर्मितं तैलम् एव एरण्डतैलम् । एरण्डबीजैः तैलं निर्मीयते । एषः एरण्डः आङ्ग्लभाषायां Castor इति उच्यते । अस्य तैलं Castor oil इति उच्यते । एतत् एरण्डतैलम् अधिकतया [[औषधम्|औषधत्वेन]] एव उपयुज्यते । कदाचित् सौन्दर्यवर्धकत्वेन अपि उपयुज्यते । [[आहारः|आहारत्वेन]] अस्य एरण्डतैलस्य उपयोगः अतीव न्यूनः एव । एतत् एरण्डतैलम् अत्यन्तं लेखनम् । तत्रापि एरण्डबीजानि पक्वं कृत्वा निर्मितं तैलम् अत्यन्तं लेखनम् । प्रातः ब्राह्मीमुहूर्ते एव चुल्लीं प्रज्वाल्य पक्वकरणस्य प्रक्रिया आरप्स्यते । मध्याह्नपर्यन्तम् एषा प्रक्रिया प्रवर्तते ।
 
===अस्य एरण्डतैलस्य प्रयोजनानि===
पङ्क्तिः १५:
:८. उदरवेदनायां सत्याम् अपि एरण्डतैलं सेवनीयम् ।
:९. नेत्रवेदना अस्ति चेत्, [[नेत्रम्|नेत्रे]] कण्डूयनं जायये चेत्, नेत्रं रक्तवर्णीयं जातं चेत् च मातुः [[दुग्धम्|क्षीरेण]] सह शुद्धम् एरण्डतैलं योजयित्वा नेत्रे लेपनेन सर्वम् अपि अपगच्छति ।
 
 
[[वर्गः:तैलानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/एरण्डतैलम्" इत्यस्माद् प्रतिप्राप्तम्