"एला" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः २:
[[चित्रम्:Black and green cardamom.jpg|thumb|200px|left|हरितवर्णस्य कृष्णवर्णस्य च एला]]
 
इयम् '''एला''' [[भारतम्|भारते]] अपि वर्धमानः कश्चन सस्यविशेषः । एला अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इयम् एला आहारत्वेन यथा उपयुज्यते तथैव [[औषधम्|औषधत्वेन]] अपि उपयुज्यते । एषा एला आङ्ग्लभाषायां Cardamom इति उच्यते । एषा एला वाणिज्यसस्यम् अपि । काफीवाटिकायाम् उपफलोदयरूपेण एलायाः वर्धनं क्रियते । एलासस्यं गुल्मवर्गस्य वृक्षकः भवति । अयं वृक्षकः आहाराणां गन्धस्य रुचेः च वर्धनार्थम् आवश्यकानि फलानि उत्पादयति । भारतीयपाकशालासु सर्वत्र एला भवति एव प्रायः । सर्वत्र अपि एला मधुरभक्ष्याणां निर्माणे अधिकतया उपयुज्यते । तद्विना [[वमनम्|वमनस्य]] निरोधकरूपेण, पित्तशामकरूपेण अपि एला उपयुज्यते ।
 
प्रसिद्धेषु उपकरद्वव्येषु अन्यतमः एला । जलप्रदेशे अयं सम्यक् वर्धते । अस्य रुचिः कटुमिश्रितमधुरः ।
 
==एलायां विधमानाः अंशाः==
पङ्क्तिः ३७:
:४. एलाद्यमोदकः
:५. एलादिक्वाथः
 
 
===अधिकानि चित्राणि===
Line ४८ ⟶ ४७:
File:Cardamom.JPG|एलाराशिः
</gallery>
 
 
[[वर्गः:गन्धद्रव्याणि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/एला" इत्यस्माद् प्रतिप्राप्तम्