"ऐजोलमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
{{Infobox settlement
| name = [[ऐजोलमण्डलम्]]
| native_name = Aizawl district
| other_name =
पङ्क्तिः ११:
| subdivision_name = {{flag|India}}
| subdivision_type1 = जिल्हा
| subdivision_name1 = [[ऐजोलमण्डलम्]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =
पङ्क्तिः ३२:
[[चित्रम्:Mizo.aizawḷ.jpg|thumb|right|400px|ऐजोलनगरे प्रकृतिसौन्दर्यस्य एकं दृश्यम्]]
 
'''ऐजोलमण्डलम्''' ({{lang-en|Aizawl District}}) [[मिजोरमराज्यम्|मिजोराम]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[ऐज़ौल|ऐजोल]] इत्येतन्नगरम् ।
 
== भौगोलिकम् ==
 
ऐजोलमण्डलस्य विस्तारः ३,५७६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[चम्पायमण्डलम्|चम्पायमण्डलं]], पश्चिमदिशि [[कोलासिबमण्डलम्|कोलासिब]], [[मामितमण्डलम्|मामितमण्डलं]] च, दक्षिणदिशि [[सेरसिपमण्डलम्|सेरसिप]], [[लुङ्गलैमण्डलम्|लुङ्गलैमण्डलं]] च, उत्तरदिशि [[मणिपुरराज्यम्]], [[असमराज्यम्|असमराज्यं]] च अस्ति ।
 
==जनसङ्ख्या==
 
ऐजोलमण्डलस्य जनसङ्ख्या(२०११) ४,००,३०९ अस्ति । अस्मिन् १,९९,२७० पुरुषा:, २,०१,०३९ महिला: च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ११२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००९ अस्ति । अत्र साक्षरता ९७.८९ % अस्ति । मण्डलेऽस्मिन् २१.३७% जना: ग्रामेषु निवसन्ति ।
 
 
== उपमण्डलानि ==
Line ५५ ⟶ ५४:
== लोकजीवनम् ==
 
पर्यटनम् अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अस्य प्रदेशस्य आदिवासिसंस्कृत्या: बाङ्ग्लादेशस्य संस्कृत्या सह सादृश्यं दृश्यते । अत्रस्था: जना: सामान्यत: मिझो, आङ्ग्ल, हिन्दी भाषया वदन्ति । मिझोरामराज्यस्य, ऐजोल मण्डलस्य च या राजधानी ऐजोल इत्येतन्नगरम् मिझोरामराज्यस्य उद्योगानां, सर्वकारकार्यालयाणां च केन्द्रमेव अस्ति । पर्यटनव्यवसाय: बहुसङ्ख्यजनानां जीविकासधनं वर्तते । अस्य परिसरस्य प्रकृतिसौन्दर्यं, जैववैविध्यं च विशिष्टं । तं द्रष्टुं जना: आगच्छन्ति ।
 
== वीक्षणीयस्थलानि ==
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* वन्तोङ्ग जलप्रपात:
Line ७० ⟶ ६९:
* वयनकेन्द्रम्
 
[[चित्रम्:AizawḷPalak_LakeAizawḷPalak Lake.jpeg|thumb|left|300px|पलक सरोवर:]]
{{Geographic location
Line ८५ ⟶ ८४:
 
==बाह्यानुबन्धाः==
 
* [http://aizawl.nic.in/index.htm सर्वकारसङ्केतस्थलम्]
* [http://www.census2011.co.in/census/district/388-aizawl.html जनसङ्ख्या]
 
 
 
{{मिझोरमराज्यस्य मण्डलानि}}
{{आधाराः}}
 
[[वर्गः:मिजोरामराज्यस्य मण्डलानि]]
{{मिझोरामराज्यम्}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
 
[[वर्गः:मिजोरामराज्यस्य मण्डलानि]]
[[वर्गः:मिजोरमराज्यम्]]
"https://sa.wikipedia.org/wiki/ऐजोलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्