"ऐर्लेण्ड् गणराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=फ़ेब्रुवरि २०१४}}
'''आयर्लैंड''' यूरोप-महाद्वीपे पश्चिमे अस्ति. The island of Ireland, named Hibernia by the Romans, is 485 km (301 miles) from North to South and 275 km (171 miles) from East to West. Central lowlands are framed by hillier areas. The River Shannon, which runs from North-East to South-West, is the longest river, and there are a large number of lakes, of which Lough Neagh is the largest. The island's lush vegetation earns it the sobriquet "Emerald Isle." For more detailed information see: Geography of Ireland.
 
[[File:Ireland physical large.png|right|thumb|upright=1.5|ऐर्लेण्ड्देशस्य भौतिकलक्षणानि]]
* राजधानी - [[डबलिन]]
युरोपखण्डे वायव्यदिशि विद्यमानः कश्चन द्वीपः '''ऐर्लेण्ड्''' । युरोपे विद्यमानः तृतीयः बृहत्तमः द्वीपः अयम् । भूमौ विद्यमानेषु बृहत्तमेषु द्वीपेषु विंशतितमः अस्ति । अस्य देशस्य पूर्वदिशि '''ग्रेट् ब्रिटन्'''नामकः महान् द्वीपः विद्यते । एतयोः द्वीपयोः मध्ये ऐरिश्-समुद्रः विद्यते ।
* भाषा - [[आयरिश]], [[इङ्गलिश]]
 
अस्य द्विपस्य पादोनपरिमितः भागः स्वतन्त्रेण विद्यते । अस्य नाम रिपब्लिक् आफ् ऐर्लेण्ड् (Republic of Ireland) इति । अवशिष्टः भागः इङ्ग्लेण्ड्देशस्य अधिकारे अस्ति । अस्य नाम उत्तर-ऐर्लेण्ड् (Northern Ireland) इति । १९२३-१९९० वर्षपर्यन्तम् एतयोः द्वयोः द्वीपयोः मध्ये स्वातन्त्र्यविषये कोलाहलाः सञ्जाताः । १९२३ तमात् वर्षतः प्राक् अयं द्वीपः इङ्ग्लेण्ड्-देशस्य स्वाधीने आसीत् । प्रायः ६०० वर्षाणि ते शासनं कृतवन्तः। अस्माकं भाग्यवशात् १९९० तमस्य वर्षस्य अनन्तरं शान्तिप्रक्रियया कोलहलस्य अन्त्यं जातम् ।
[[वर्गः:यूरोपखण्डस्य द्वीपाः]]
 
प्रायः देशेस्मिन् ६४लक्षपरिमिता जनसङ्ख्या वर्तते । ४६ लक्षजनाः स्वतन्त्र-ऐर्लन्देशे निवसन्ति । अन्ये १८ लक्षजनाः उत्तर-ऐर्लन्देशे निवसन्ति । एतावत् ऐर्लन्देशस्य संक्षेप परिचयः।
==भौगोलिकपरिचयः==
 
स्थानम् - उत्तरयुरोप् अथवा पश्चिमयुरोप्
 
क्षेत्रविस्तारः - ८१,६३८.१ चतुरस्रकिलोमीटर्मितम्
 
क्षेत्रस्तरः - २०
 
समुद्रतीरप्रदेशः - २,७९७ चतुरस्रकिलोमीटर्मितम्
 
उन्नतः पर्वतः - १,०४१ मीटर्मितम् नाम क्यारण्टूल् (Carrauntoohil)
 
* राजधानी - [[डबलिन]]डब्लिन्
 
[[File:Trim Castle 6.jpg|thumb|right|ऐर्लेण्ड्देशे १२ शतके विद्यमानस्य प्रासादस्य अवशेषः]]
==इतिहासः==
 
न्यूग्रेञ्ज् (Newgrange) नाम पुरातनभवनम् । इदं तु कण्टि मीथ् (County Meath) नामके प्रदेशे अस्ति । क्रि पू ३,२०० मध्ये इदं पर्वतं निर्माणं कृतवन्तः। अस्य पर्वतस्य अन्तः वर्षे एकवारं सूर्यरश्मीनाम् अन्तःप्रवेशो भवति । तदपि शैत्यकाले डिसेम्बेर्मासस्य २१ तमे दिनाङ्के केवलम् तासां रश्मीनां प्रवेशो भवति। ताः रश्मयः अन्तःप्रदेशं सम्पूर्णं प्रज्वालयन्ति ।
 
बुक् आफ् केल्स् (Book of Kells) नाम पुरातनपुस्तकं विद्यते। अस्य ग्रन्थस्य कर्ता नास्ति । परन्तु बहवः साधवः इदं पुस्तकं रचितवन्तः । एषः ग्रन्थः प्रायः ६-९ शतमानयोः मध्ये रचितः स्यात् । इदं पुस्तकं बैबेल् सम्बद्धं विद्यते पुनश्च अभिरक्षितार्थाः सन्ति ।
 
==बाह्यशृङ्खला==
 
*{{wikivoyage|Republic of Ireland}}
*{{wikivoyage|Northern Ireland}}
*[http://www.gov.ie/ Government of Ireland]
*[http://www.northernireland.gov.uk/ Northern Ireland Executive]
 
[[वर्गः:युरोपखण्डः]]
"https://sa.wikipedia.org/wiki/ऐर्लेण्ड्_गणराज्यम्" इत्यस्माद् प्रतिप्राप्तम्