"ओडिशी" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः ३:
[[File:Sujata1.jpg|thumb|ओडिश्शीनृत्यम्]]
अस्य नृत्यस्य त्रिभङ्ग्याः कारणेण भारतस्य अन्यनाट्यप्रकारात् भिन्ना इति ओडिशीनृत्यपद्धतिः इति वदन्ति । मस्तकस्य उरसः वस्तिप्रदेशस्य पृथक् चलनं भवति इति कारणेन अस्य त्रिभङ्गी इति नाम आगतम् ।<ref>[http://chandrakantha.com/articles/indian_music/nritya/odissi.html Article by David Courtney retrieved July 2008]</ref><ref name="hi">{{cite book|last=Sehgal|first=Sunil |title=Encyclopaedia of Hinduism: (H - Q).|url=http://books.google.co.in/books?id=wNQ82_yYeK8C&pg=PA868&dq=Tribhanga&ct=result#v=onepage&q=Tribhanga&f=false|year=1999|publisher=Sarup & Sons|isbn=8176250643|page=868}}</ref>
अस्य नृत्यस्य चौकम् इति भावभङ्गिः [[जगन्नाथः|पुरीजगन्नाथं]] द्योतयति । अस्मिन् नृत्ये अन्यभारतीयशिल्पकालासु यथा दृश्यते तथैव विविधैः भावाभिनयैः विविधप्रकारैः पादचालनैः च प्रात्रनिर्वणं भवति । अस्मिन् सामन्यभङ्गयः नाम अभङ्गी, अतिभङ्गी, त्रिभङ्गी व ।
 
==मूलम् इतिहासः च==
[[File:Temple-Jagannath.jpg|thumb|left|ओडिशाराज्यस्य पुर्यां स्थितः जगन्नाथदेवालयः]]
अस्य ओडिशीनृत्यस्य चित्रं सर्वप्रथमतया [[ओडिशाराज्यम्|ओडिशाराज्स्यस्य]] मञ्चापुरीगुहासु दृष्टम् । एतानि चित्राणि खरवेलराजस्य काले उत्कीर्णानि आसन् । चित्रे राजा खरवेलः द्वाभ्यां राज्ञिभ्यां सह उपविश्य नृत्यं पश्यन् अस्ति । यत्र काचित् वैश्यकन्या नृत्यं करोति महिलावाद्यवृन्दः नादयति । पूर्वं नृत्यमेतत् जात्यातीतम् आसीत् । कालक्रमेण ओडिशायाः मन्दिरानुबद्धम् अभवत् । पुरिस्थितस्य [[जगन्नाथमन्दिरम्|जगन्नाथमन्दिरस्य]] धार्मिककार्यक्रमेषु अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । क्रमेण ओडिशायाः शैविते, शक्तः विशैविते मन्दिरेषु अपि अस्य नृत्यस्य प्रदर्शनम् आरब्धम् । कस्मिंश्चित् शिलाभिलेखने उत्कीर्णं यत् बौद्धालयस्य कर्पूरश्रीः इति काचित् देवदासी मत्रा मातमह्या च सह अत्र ओडिशीनृत्यस्य प्रदर्शनं करोति स्म इति । अनेन ज्ञायते यत् ओडिशिनृत्यं पूर्वम् आस्थाननृत्यप्रकारः आसीदिति । कालान्तरेण एतत् बौद्धानां जैननां हैन्दवानां च धार्मिकदेन्द्रेषु अस्य नृत्यस्य प्रदर्शनं व्याप्तम् । देवस्य सेवायां याः महिलाः स्वजीवनं समर्पितवत्यः भवन्ति स्म ताः भक्तिसमर्पणभावेन ओडिशीनृत्यसेवां कुर्वन्ति स्म । भारतीयदेवालयेषु विद्यमनेषु शिल्पकलासु एतादृशानि चित्राणि एव दृश्यन्ते । <ref name="nadanam.com">[http://www.nadanam.com/odissi/o_index.htm Odissi]</ref> ओडिशीनृत्यस्य इतिहासः उडिशाराज्यस्य उदयगिरिप्रदेशस्य राणिगुम्फागुहातः आरब्धः भवति । तत्र उत्कीर्णानि चित्राणि ओडिशीनृत्यस्य भावभङ्गीः दर्शयन्ति ।
 
==मन्दिरस्य इतिहासः==
पङ्क्तिः १६:
* पुर्याः जगन्नाथमन्दिरस्य देवदास्यः '''महारी ''' नाम्ना आहूयन्ते । अयं शब्दः महा नारी इति पदयोः सांक्षेपः । पूर्वं महार्यः(देवदास्यः)एतेषु मन्दिरेषुअ मन्त्रान् श्लोकान् च अबलम्ब्य नृत्तम् अभिनयं च कुर्वन्ति स्म । क्रमेण एताः महर्यः [[जयदेवः|जयदेवस्य]] [[गीतगोविनम्|गीतगोविन्दम्]] अवलम्ब्य नृत्यानि प्रदर्शयन्ति स्म । नृत्यावसरे एतासां मन्दिरस्य अन्तः प्रवेशः कल्प्यते स्म किन्तु अन्यावसरेषु तासां मन्दिरप्रवेशः निषिद्धः आसीत् ।
* षष्टशतकस्य अन्तिमभागे गोटिपुवा परम्परा निमज्जति स्म । कारणंतु वैष्णवमतावलम्बिनः महिलानां नर्तनं न सहन्ते स्म । अस्मिन् काले गोटिपुवबलाः महिलाः इव वेशं धृत्वा महरीभिः नृत्याभ्यासं प्राप्नुवन्ति स्म । वैष्णवकवयः राधाकृष्णयोः विषये असङ्ख्यगीतानि [[ओरियाभाषा|ओरियाभाषाया]] रचयन्ति स्म ।
* राजभवनेषु नर्तकी नर्तनम् अवकाशम् अवाप्नोत् । यत् ब्रिटिश् कालात् पूर्वमेव संवर्धितम् आसीत् । तस्मिन् काले ओडिशीनृत्याङ्गनानां देवदासीनां दुरुपयोगः सर्वत्र अभवत् । अतः क्रमेण मन्दिरेभ्यः ओडिशीनृत्यप्रकारः बहिरागतः । राजभवनेषु अपि अस्य नृत्यस्य मौल्यं नष्टम् अभवत् । एषा नृत्यविद्या केवलं शिक्षाकेन्द्रेषु एव अवशिष्टम् ।
 
==महारीपरम्परा==
पङ्क्तिः ३१:
*मङ्गलाचरणम् - अयं देवताप्रर्थनयाः भागः । देवं जगन्नाथं संस्तुत्य अन्यदेवतायाः सुतिश्लोकगानेन सह तस्यार्थानुगुणं नृत्यं कुर्वन्ति । भूमौ नृत्यवजेन पादन्यासः क्रियते अतः क्षमां प्रार्थयन् मङ्गलाचरणे भुमिप्रणमः अपि अन्तर्गच्छति । त्रिखण्डिप्रणामः अपि भवति यत्र शिरसः ऊर्ध्वं, गुरोः मुखस्य पुरतः प्रेक्षकानाम् अभिमुखं च नृत्याङ्गना नमस्कारान् करोति ।
* बट्टु नृत्यम् - स्थायिनृत्यम् अथवा बटुकभैर अपि अस्य नाम अस्ति । नृत्यप्रपञ्चस्य आरध्यदैवस्य नटराजपरमेश्वरस्य परितोषार्थम् एतत् नृत्यं कुर्वन्ति । शिवस्य ६४उग्ररूपेषु अन्यतमम् अत्र प्ररर्शयन्ति । अस्य कृतेः मूलं तु [[ओरियाभाषा|ओरियाभाषायाः]] लिङ्गपुराणं महानिर्वाणतन्त्रं च ययोः बतुक भैरवरवस्य विविरणं भवति । अस्मिन् साहित्येनृत्याङ्गनाः शिवभक्त्याः पूजायाः च प्रयोजस्य विवरणं भवति । अट्टुनृत्यं तु ओडिशानृत्यस्य अतिकठिणं परिशुद्धं नृत्यम् अस्ति । अस्मिन् नृत्ये शल्पकलाना अनुकरणमिव विविधाः आङ्गिकाभिनयः भवति । इत्युक्ते वीणायाः मृतङ्गस्य पकवाद्यस्य करतालस्य वेणोः वादनानां भङ्गीः नृत्याङ्गना प्रदर्शयति । एतादृशनृत्येषु गानं वा वाद्यं न अनुगच्छति । किन्तु केषाञ्चन अक्षराणां पुनरावर्तनं भवति तेन साह अभिनयप्रदर्शनं भवति । अक्षराणां पौनपुन्येन रटनं तु एकया पङ्क्त्या भवति यस्य उकुत इति कथ्यते यत् तालेन सह विविध जत्या उच्चार्यते तदा नर्तिका पादन्यासेन सर्वं समन्वयति । [[सङ्गीतस्यतालः|तालः]] नृत्यस्य अनुबन्धं निश्चिनोति यस्य तेदि अथवा कटम् इति नाम । अन्तिमदृश्यं सर्वदा झुलापहपटतालेन विन्यस्तः भवति अपि च नृत्यस्य शीघ्रगतिः भवति ।
 
*पल्लविः - काचित् परिशुद्धं नृत्यवैविध्यं यस्मिन् रागाः नेत्राभिनयेन आङ्गिकेन पादन्यसेन च व्रिस्तृताः भवन्ति । पल्लविः इत्यस्य पदशः अर्थः तु विकसनम् इति । एतत् न केवलं नर्तनम् अन्वेति । किन्तु नृत्यसहयोगानां सङ्गीतवाद्यानम् अपि भवति । पल्लविः प्रार्थनापूर्वकश्लोकैः नेत्रयोः ग्रीवस्य पदयोः च चालनेन मन्दम् आरभ्यते । क्रमेण वेगं प्राप्य पराकोटिं च गच्छति । गानं वाद्यसङ्गीतानि च नृत्येन युगपत् वेगेन धावन्ति । नर्तनं तु रसमयं लीलायुतं भावात्मकं च भवति ।
*अभिनयः - गीतस्य अथवा कथायाः साभिनयं भवाभिव्यक्तियुक्तं नर्तनम् । मुद्राभिः भावभिनयैः नेत्रयोः चालनेन च साहित्यस्य कथा प्रेक्षकान् प्राप्नोति । अभिनयः [[संस्कृतभाषा|संस्कृतभाषायाः]] अथवा [[ओडियाभाषा|ओडियाभाषायाः]] साहित्येन सह प्रस्तुतः भवति । अभिनये संस्कृतभाषया अथवा ओडियाभाषायाः वा सहित्येषु दशावतारस्तोत्राणि , अर्धनारीस्तोत्राणि, गीतगोविन्दश्लोकाः च प्रसिद्धानि सन्ति । अभिनयस्य गीतानि विशेषतः राधकृष्णयोः विषये एव भवन्ति । जयदेवकविना लिखतस्य अष्टपदीकाव्यस्य गीतगोविन्दस्य उपयोगः अत्र अधिकः भवति । अयं ग्रन्थः पुरिजगन्नातस्य परितोषाय एव लिखितः इत् जनानां भावः ।
<ref>http://www.nadanam.com/odissi.htm</ref>
*नृत्यनाटिका - अस्मिन् अनिकाः नृत्याङ्गनाः प्रारूपिकतया दीर्घाभिनयं कुर्वन्ति । काश्चन प्रसिद्धाः नृत्यनाटिकाः नाम गुरोः [[केलुचरणमहापात्रः|केलूचरणमहापात्रस्य]] रचनानि सुदामदरित्रभजनम्, मातामणिप्रदानम्, बल्यलीला, ऋतुसंहारः, कृष्णसुदामः, दुष्यन्तशाकुन्तला, उत्कलमुदामणिः, यागनाशिनी, मेघदूतम्, कुमारसम्भवम्, सप्ननायकः इत्यादयः । विशेषतः अध्यात्मविचाराः एव अत्र स्वीकृताः भवन्ति । तदन्तरकाकले किन्तु नूतनं विषयवस्तु स्वीकृत्य कृतः प्रयोगः यशस्वी अभवत् । आधुनिकलाके निरूपितानि नूतनानि विषयवस्तूनि नाम पञ्चकन्या, गङ्गायमुना, श्रितकमलम्, मृत्युः तन्त्रम् च ।
 
*मोक्षः - नृत्यनाटिकायाः उपसंहारभागस्य मोक्षः इति परिभाषा । मोक्षः इत्यस्य पदशः अर्थः पार्मर्थिकं सायुज्यम् । आध्यात्मस्य परकोटीं नृत्यं प्रदर्शयति । नृत्यकलावित् सहृदयेभ्यः परिशुद्ध सरसप्रकाशं दर्शयति । चलनं यतिः च लीनः भूत्वा नूतनवि समयावकाशे सदा नविन्मेषशालिनः विन्यासान् च प्रदर्शयति । अस्मिन् भागे नृत्यं स्वपराकोटिं प्राप्य प्रेक्षकस्य नेत्रयोः कर्णयोः च उत्सवं जनयति । मोक्षः इव ब्रह्माण्डस्य ओम् इति नादं श्रावयत् नृत्यं परिसमाप्तिं गच्छति ।
 
*मोक्षः - नृत्यनाटिकायाः उपसंहारभागस्य मोक्षः इति परिभाषा । मोक्षः इत्यस्य पदशः अर्थः पार्मर्थिकं सायुज्यम् । आध्यात्मस्य परकोटीं नृत्यं प्रदर्शयति । नृत्यकलावित् सहृदयेभ्यः परिशुद्ध सरसप्रकाशं दर्शयति । चलनं यतिः च लीनः भूत्वा नूतनवि समयावकाशे सदा नविन्मेषशालिनः विन्यासान् च प्रदर्शयति । अस्मिन् भागे नृत्यं स्वपराकोटिं प्राप्य प्रेक्षकस्य नेत्रयोः कर्णयोः च उत्सवं जनयति । मोक्षः इव ब्रह्माण्डस्य ओम् इति नादं श्रावयत् नृत्यं परिसमाप्तिं गच्छति ।
 
===भारतात् बहिः===
Line ८१ ⟶ ८०:
{{भारतस्य नृत्यकलाः}}
 
[[वर्गः: भारतीयनृत्यप्रकाराः]]
[[वर्गः:भारतीयकलाप्रकाराः]]
"https://sa.wikipedia.org/wiki/ओडिशी" इत्यस्माद् प्रतिप्राप्तम्