"औ" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Devanagari old au.jpeg|left|thumb|'''औ कारः''']][[File:Sa-औ‌.ogg|thumb|उच्चारणम्]]
एषः दीर्घः स्वरः। स्वरवर्णेषु त्रयोदशः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य [[उच्चारणस्थानं]] [[कण्ठोष्ठम्]] अस्ति ।
 
 
 
 
==नानार्थाः==
"https://sa.wikipedia.org/wiki/औ" इत्यस्माद् प्रतिप्राप्तम्