"हावेरीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: , → , (4) using AWB
पङ्क्तिः ६७:
 
==विस्तीर्णता==
४६५७ च.कि.मी मिता ।
 
==उपमण्डलानि ७==
[[ब्याडगी]], [[हनगल्]], [[हावेरी]], [[हिरेकेरूरु]], [[राणेबेन्नूरु]], [[सवणूरु]], [[शिग्गांव]] च सप्त उपमण्डलानि सन्ति ।
 
==नद्यः==
[[वरदा]], [[भद्रा]] ,[[तुङ्गा]], [[धर्मा]], [[कुमुद्वती]]
 
==क्षेत्राणि==
पङ्क्तिः ७९:
 
===अबलूरु (हिरेकेरुरु)===
सर्वज्ञकवेः जन्मस्थलम् एतत । कविः वचनकारः एषः दशमशतकीयः । [[सर्वज्ञः]] स्वानुभवम् त्रिपदिषु सुन्दरतया वार्णितवान् । तस्य समाजोद्धारकार्यं जीवनानुभवकथनम् द्विसहस्रवचनेषु द्र्ष्टुं शक्यम् अस्ति । [[सर्वज्ञः]] [[कर्णाटक]]स्य अपूर्वः कविः।
 
===[[कागिनेले]] (हिरेकेरुरु)===
भक्तः कविः ज्ञानी [[कनकदासः]] सर्वविदितः महापुरुषः अस्ति । कागिनेलेक्षेत्रे अदिकेशवदेवालयः विशालः सुन्दरश्च अस्ति । स्तम्भाः सुन्दराः शिल्पान्विताः च सन्ति । [[कनकदासः]] ’नळचरित्रे’ ’रामधान्यचरित’ , ’हरिभाक्तिसार’ इति ग्रन्थान् लिखितवान् ।
अस्मिन् क्षेत्रे [[तिरुपतिः|तिरुपतौ]] इव पूजादिकं प्रचलन्ति [[तिरुपतिः|तिरुपतिं]] गन्तुम् असमर्थाः अत्रैव स्वधनम् अर्पयन्ति । अस्य क्षेत्रस्य उत्तरकर्णाटकतिरुपतिः इति च कथयन्ति । देवालयस्य आवरणे श्री[[लक्ष्मीनरसिंहः]], मारुतिः. [[सरस्वती]] च सन्ति ।
 
====मार्गः====
पङ्क्तिः ९१:
 
==दर्शानीयानि स्थानानि==
राणेबेन्नूरुनगरस्य वन्यप्राणिधाम, [[कृष्णमृगानाम् अभयराण्यम्]] , पुरसिद्धेश्वरदेवस्थानं, श्रीहुक्केरीमठः, अबलूरु(सर्वज्ञस्य जन्मस्थानम्) , कागिनेले (कनकदासस्य जन्मस्थानम्), हावनूरु द्यामव्वमन्दिरम्, देवरगुड्ड, गङ्गीभावि, भैरनपाद, श्रीक्षेत्रगुड्डदमल्लापूर, श्री मूकप्पस्वामि श्रीहुच्चेश्वरमहस्वमिनां सन्निध्यम् च अत्र दर्शनीयानि स्थानानि ।
 
==प्रसिद्धाः व्यक्तयः==
[[सर्वज्ञः]], [[कनकदासः]], सु.रम्.एक्कुण्डि, गुद्लप्प हळ्ळिकेरी, [[गळगनाथः]], मैलर महदेवप्प,रमानन्द मन्नङ्गि, जङ्गनकोप्प च अत्र जाताः महाजनाः ।
 
{{कर्णाटकस्य मण्डलानि}}
 
 
{{कर्णाटकस्य मण्डलानि}}
[[वर्गः:हावेरीमण्डलम्]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/हावेरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्