"तिलभेदः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११:
[[चित्रम्:Papaver somniferum field Tasmania.JPG|thumb|150px|right|खसतिलस्य क्षेत्रम्]]
अयं खसतिलः पचनार्थं जडः । खसतिलः अत्यन्तं रुचिकरः अपि ।
 
 
:'''“खसबीजानि बल्यानि वृष्याणि सुगुरूणि च ।'''
:'''जनयन्ति कफं तानि शमयन्ति समीरणम् ॥“''' (भावप्रकाशः)
 
 
:१. अयं खसतिलः बलवर्धकः, वीर्यवर्धकः च ।
Line ३३ ⟶ ३१:
:१५. अयं खसतिलः बहूनां मधुरभक्ष्याणां निर्माणे प्रमुखं वस्तु ।
:१६. मार्फिन् अपि खसतिलस्य वृक्षस्य फलनिर्यासात् उत्पद्यते ।
 
[[वर्गः:धान्यानि]]
 
बाह्यानुबन्धः योजनीयः‎
Line ४० ⟶ ३६:
सारमञ्जूषा योजनीया‎
भाषानुबन्धः योजनीयः
 
[[वर्गः:धान्यानि]]
"https://sa.wikipedia.org/wiki/तिलभेदः" इत्यस्माद् प्रतिप्राप्तम्