"तुवरी" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः ५:
[[चित्रम्:Guandu.jpg|thumb|200px|left|तुवरीसस्यम्]]
 
[[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः तुवरी अथवा आढकी । एषा तुवरी अपि सस्यजन्यः आहारपदार्थः । एषा आङ्ग्लभाषायां Toor Dal इति उच्यते । अस्माकं देशे बहुषु राज्येषु तुवर्याः उपयोगः प्रतिदिनं क्रियते एव । तुवरीबीजस्य वर्णानुगुणम् एषा त्रिधा विभक्ता अस्ति । कृष्णतुवरी, श्वेततुवरी, रक्ततुवरी चेति । संस्कृते तुवर्याः आढकी, करवीरभुजा, वृत्तबीजा, पीतपुष्पा इत्यादीनि नामानि सन्ति । [[आन्ध्रप्रदेशः|आन्ध्रपदेशे]] “मुद्दुपप्पु”नामकं खाद्यं निर्मान्ति विशेषतया । दक्षिणभारते तुवरीदालेन “[[सारः]]” “[[क्वथितं]]” “बिसिबेळेबात्” इत्यादयः आहारपदार्थाः निर्मीयन्ते ।
 
 
===आयुर्वेदस्य अनुसारम् अस्याः तुवर्याः स्वभावः===
 
यद्यपि दालाः वातवर्धकाः तथापि तुवरीदालः न तावान् वातवर्धकः । तुवरी कफं, पित्तं च निवारयति । शीतगुणः अस्याः । शरीरं शुष्कीकरोति अपि । किन्तु पचनार्थं लघु । मलबद्धताम् उत्पादयति । अस्यां किञ्चिन्मात्रेण मधुरत्वं, कषायत्वं च भवतः । रक्तदोषनिवारकः अपि ।
 
 
:'''“आढकी तुवरा रूक्षा मधुरा शीतला लघुः ।'''
:'''ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित् ॥“''' (भा.प्र.)
 
 
:१. ज्वरपीडितानां, भोजनं न रोचते इति अस्ति चेत्, कासपीडितानाम्, अस्थिरोगयुक्तानां, पुनः पुनः वमनकर्तॄणां च तुवरीदालेन निर्मितः सारः हितकरः ।
Line २६ ⟶ २३:
:७. तुवरीदालस्य पचनावसरे किञ्चिन्मात्रेण [[तैलं]] योजयामः चेत् न वातकारकः ।
:८. पचनावसरे [[हरिद्रा|हरिद्रायाः]] योजनेन पक्वः दालः यदा शीतलः भवति तदा अपि रोगाणवः न उत्पद्यन्ते ।
 
 
[[वर्गः:विदलितधान्यानि]]
"https://sa.wikipedia.org/wiki/तुवरी" इत्यस्माद् प्रतिप्राप्तम्