"तूतुकुडिमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, removed stub tag using AWB
पङ्क्तिः ८७:
}}
 
तूत्तुकुडिमण्डलं (Thoothukudi District) (तमिऴ्: தூத்துகுடி மாவட்டம்) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । ‘ट्युटिकारिन् मण्डलम्’ इति अस्य मण्डलस्य ब्रिटिश्कालिकं नाम वदन्ति । अस्य केन्द्रस्थानं तूत्तुकुडिनगरम् । इदं नगरं मौक्तिकानाम् उत्पादनेन प्रसिद्धम् अस्ति । ‘तमिऴ्नाडुराज्यस्य द्वारम्’ इति विख्यातम् इदम् ।
 
तूत्तुकुडिमण्डलं (Thoothukudi District) (तमिऴ्: தூத்துகுடி மாவட்டம்) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । ‘ट्युटिकारिन् मण्डलम्’ इति अस्य मण्डलस्य ब्रिटिश्कालिकं नाम वदन्ति । अस्य केन्द्रस्थानं तूत्तुकुडिनगरम् । इदं नगरं मौक्तिकानाम् उत्पादनेन प्रसिद्धम् अस्ति । ‘तमिऴ्नाडुराज्यस्य द्वारम्’ इति विख्यातम् इदम् ।
 
==भौगोलिकम्==
Line १०४ ⟶ १०३:
==उपमण्डलानि==
 
तूत्तुकुडिमण्डले ८ उपमण्डलानि सन्ति । तानि -
 
:१) तूत्तुकुडिः
Line ११८ ⟶ ११७:
==कृषिः वाणिज्यं च==
 
मण्डले बृहन्तः जलाशयाः न सन्ति इत्यतह् तिरुनेल्वेलिमण्डले विद्यमानौ पापनाशं मणिमुत्तारुजलबन्धौ कृषेः जलमूलत्वेन उपयुज्यन्ते । तूत्तुकुडिमण्डले प्रवहन्त्यः वैपारु, करुमेनि, पाळैयकायल्नद्यः अपि जलं प्रयच्छन्ति ।
 
श्रीवैकुण्ठ, सतङ्गुळ, तिरुच्चेन्दूरु उपमण्डलेषु तण्डुलः रुह्यते । कोविल्पाट्टि, ओट्टपिडार, तूत्तुकुडि उपमण्डलेषु कार्पासस्य कृषिः दृश्यते । कुम्बु, जोळम्, कुदिरैवलि इति स्थलीयभाषायां ज्ञातानां सस्यानां कृषिः अपि अधिकतया भवति । श्रीवैकुण्ठ, तिरुच्चेन्दूरु उपमण्डलयोः कदलीफलानां शाकानां च कृषिः भवति । तमिऴ्नाडुराज्ये कदलीनाम् अत्यधिकं परस्थलविक्रयणं तूत्तुकुडिमण्डलादेवः भवति ।
Line १३५ ⟶ १३४:
===तूत्तुकुडि क्रैस्तदेवालयः (अवर् लेडि आफ़् स्नोस् बेसिलिका)===
 
अयं क्रैस्तदेवालयः षोडशशतके निर्मितः । अत्र पोर्चुगीसशैल्याः निर्माणं दृश्यते । सन्त फ़्रान्सिस् ज़ेवियरः [[१५४२]] तमे वर्षे इमं देवालयं सन्दर्शितवान् । [[१९८२]] तमे वर्षे अस्य देवालयस्य ४०० तमवार्षिकोत्सवस्य समये पोपेन द्वितीयजानपालेन अस्य बेसिलिकापदविः प्रदत्ता ।
 
==बाह्यसम्पर्कतन्तुः==
Line १५९ ⟶ १५८:
}}
{{तमिळनाडु मण्डलाः}}
 
 
 
{{stub}}
"https://sa.wikipedia.org/wiki/तूतुकुडिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्