"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, added deadend tag using AWB
पङ्क्तिः १:
{{Dead end|date=फ़ेब्रुवरि २०१४}}
 
'''तैत्तिरीयोपनिषत्''' (Taittiriyopanishat) प्रसिद्धासु दशसु उपनिषत्सु अन्यतमा । इयं कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता । इयम् उपनिषत् वल्लीत्रयेण विभक्ता विद्यते । प्रथमा वल्ली वर्णोच्चारविषयकः इत्यतः '''शिक्षावल्ली''' इति निर्दिश्यते । द्वितीयायां वल्ल्याम् आनन्दस्य मीमांसा विद्यते इत्यतः '''ब्रह्मानन्दवल्ली''' इति निर्दिश्यते । तृतीयायां वल्ल्यां वरुणस्य पुत्रः भृगुः प्रश्नोत्तरैः तपसा ब्रह्मज्ञानं प्राप्तवान् इत्यतः '''भृगुवल्ली''' इति निर्दिश्यते ।
==शिक्षावल्ली==
Line १०१ ⟶ १०३:
दशोपनिषत्सु छान्दोग्य-बृहदारण्यके विहाय अवशिष्टासु बृहत्तमा वर्तते इयम् उपनिषत् । इयम् उपनिषत् प्रवृत्तिपरा वर्तते । स्वाद्यायप्रवचनयोः आचरणं सर्वदा स्यादिति आग्रहः अत्र वर्तते । जीवने कानि नीतितत्त्वानि अनुसर्तव्यानि इति स्पष्टोल्लेखः अत्र वर्तते । अत्र प्रस्तुतः पञ्चकोशविचारः तत्त्वज्ञानदृष्ट्या बहुव्यापकं बोधपरञ्च वर्तते । अत्रत्या आनन्दमीमांसा च विशेषमहत्त्वयुता वर्तते । अस्याः उपनिषदः तिसृषु वल्लीषु त्रिविधाः मीमांसाः प्रस्तुताः ।
===शिक्षावल्ली===
अस्यां वल्ल्याम् अध्ययन-विद्यार्जन-नैतिकाचरणविषयाः सुष्ठु उल्लिखिताः सन्ति । शिक्षा नाम वर्णोच्चारविद्या या च ब्रह्मचर्यावस्थायाम् अध्येतव्या । बुद्धेः अधिष्ठातृदेवस्य इन्द्रस्य आह्वानं कृत्वा ऋषयः उत्तमां बुद्धिं मधुरवाणीं च प्रार्थयन्ति । शमदमयुक्ताः उत्तमाः विद्यार्थिनः विद्यार्जनाय अस्मद्समीपं यथा आगच्छेयुः तथा क्रियताम् इत्यपि प्रार्थयन्ति । अत्र प्रत्येकस्य कर्तव्यस्य निर्देशानन्तरं 'स्वाध्यायप्रवचने च' इति उक्तिः विद्यते पौनःपुन्येन । 'सत्यं वद धर्मं चर' इत्येतत् वचनं तु सुप्रसिद्धमेव । अध्ययनं समाप्य गृहगमनोद्युक्तं शिष्यम् उद्दिश्य कृतः उपदेशः अयम् । 'यान्यस्माकं सुचरितानि ॥ तानि त्वयोपास्यानि ॥' - अस्माकम् उत्तमचरितानि भवता उपास्यानि न अन्यानि - इति यत् गुरुः वदति तत् तस्मिन् विद्यमानं माधुर्यं विनयशीलतां च दर्शयति ।
 
अस्याम् उपनिषदि प्रवृत्तिपराः उल्लेखाः बहवः दृश्यन्ते । 'मम अन्नवस्त्रादीनि वर्धेत, गोसम्पत्तिः वर्धेत' इति ऋषयः प्रार्थयन्ति । 'महान् भवति प्रजया पशुभिः ब्रह्मवर्चसेन' इति ऋषयः शिष्यान् आशिषा अनुगृह्णन्ति । शास्त्रोक्तः धर्मसम्मतः प्रवृत्तिमार्गः निकृष्टः इति केनापि न चिन्त्यते स्म ।
 
'सत्यम्' 'ऋतम्' इति शब्दद्वयं वेदोपनिषत्सु पौनःपुन्येन श्रूयते । सत्यं नाम तत्त्वं, तत्त्वज्ञानं, निजवस्तु । 'ऋतं' नाम सत्यम् अनुसृतः धर्मः, योग्यमार्गः वा । सत्यज्ञानमात्रेण फलितार्थः न सिद्ध्यति । तेन सह ऋतं धर्माचरणम् अत्यवश्यम् । सत्यज्ञानेन विना मनसि स्पष्टता न भवति । धर्माचरणं विना अध्यात्मसाधनं विना साक्षात्कारः न भविष्यति । अतः एतद्वयमपि अत्यवश्यम् । अस्याम् उपनिषदि नीतिविषयः विशेषतया उल्लिखितः । अध्ययनं समाप्य गमनोद्युक्तं शिष्यम् उद्दिश्य अत्र कृतः उपदेशः अद्यत्वे अपि समुचितः विद्यते ।
Line ११० ⟶ ११२:
अस्यां ब्रह्मानन्दमीमांसा विद्यते । परब्रह्म अन्तराकाशे सर्वत्र व्याप्तं विद्यते । ब्रह्मज्ञानिनः ब्रह्मणि एकीभूय तदीयं वैभवम् एव अनुभवन्ति इति ऋषिभिः सिद्धान्तः कृतः वर्तते । ततः ब्रह्मणः सृष्टिक्रमं वर्णयन्ति । अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयकोशाः कथम् अन्योन्यव्यापकाः विद्यन्ते इति वर्णितम् । सृष्टिः ब्रह्मणः सङ्कल्पशक्त्या जाता । ब्रह्मज्ञानी भयातीतः भविष्यति इत्येतत् वर्णनम् आत्मिकानुभवस्य परमोच्चवर्णनम् । समग्रं विश्वम् आनन्दमूलं विद्यते इति वदद्भिः ऋषिभिः विश्वोत्पन्नमूलशक्तेः भावः एव सधैर्यं वर्णितः विद्यते । ततः मानुषानन्दं परिमाणं परिकल्प्य तद्वर्धयन्तः ब्रह्मानन्दस्य श्रेष्ठाम् आत्यन्तिकसीमां वर्णितवन्तः सन्ति । निष्कामवेदज्ञेन अयम् आनन्दः अनुभोक्तुं शक्यः । तस्य आनन्दस्य अनुभोक्ता सर्वविधभयेभ्यः पापपुण्यकल्पनाभ्यः च मुक्तः भविष्यति इति स्वयम् अनुभूय ऋषयः वदन्ति । मनुष्यस्य महत्त्वाकांक्षायाः सीमा कदापि कुत्रापि एतावत्पर्यन्तं न गतमिति इतिहासः साक्षीभूतः विद्यते ।
====पञ्चकोशवर्णनम्====
अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयकोशाः सूक्ष्मातिसूक्ष्माः सन्ति । अधस्तनकोशाः उपरितनकोशैः व्याप्ताः सन्ति । अत्र कोशः नाम न देहः, अपि च अवस्था विद्यते । अस्माकं चैतन्यशक्तिः अनुभवप्राप्त्यर्थं पञ्चसु विविधासु अवस्थासु यत् सञ्चरति ताः भूमिकाः एव कोशाः । जडं निर्जीवं चेतनारहितम् इति यत् भाति तत्सर्वं भवति अन्नमयकोशः । शरीरव्यापारः श्वासोच्छ्वासः रुधिराभिसरणम् इत्यादयः प्राणमयकोशे प्रचलति । सङ्कल्पविकल्पादयः मनोमयकोशे, इदमित्थम् इति निश्चितज्ञानं यत् भवेत् तत् विज्ञानमयकोशे, सुखानुभवः यत् भवति सः आनन्दमयकोशः इत्युच्यते । आनन्दमयः कोशः सूक्ष्मतमः नाम चैतन्यस्वरूपं शुद्धतमं विद्यते इत्यर्थः ।
 
===भृगुवल्ली===
प्राणिनः कुतः उत्पन्नाः, कुत्र विद्यन्ते, कुत्र प्रविशन्ति इत्येतेषां मुख्यप्रश्नानाम् उत्तरं परिशोधयता भृगुना तपोबलेन अवगतं यत् इदं विश्वम् आनन्दे उत्पद्य, आनन्दे तिष्ठत् आनन्दे एव लयं गच्छति इति । अस्य निर्णयस्य प्राप्तेः पूर्वं सः अन्नमय-प्राणमय-मनोमय-विज्ञानमयकोशान् आविष्कृत्य अन्ते आनन्दमयकोशः एव सर्वस्य मूलम् इति निरचिनोत् । चिद्वस्तु एकमेव । तदेव स्वसङ्कल्पशक्त्या पञ्चधा विभागं प्राप्य पञ्चसु कोशेषु अनुभवं प्राप्नोति । अन्नमयकोषे जडसृष्टिमात्रम् । अत्र चिच्छक्तिः सुषुप्तावस्थायां भवति । प्राणमयकोशे जीवसृष्टिः । अत्र चिच्छक्तिः प्राणशक्तिरूपेण कार्यं करोति । मनोमयकोशे मनसः सृष्टिः । अत्र चिच्छक्तिः सूक्ष्मरूपेण मनोव्यापारान् करोति । तत्र सात्त्विकांशः भागशः प्रकाश्यते । विज्ञानमयकोशः शुद्धबुद्धेः सृष्टिः । अत्र चिच्छक्तिः शुद्धचैतन्यद्वारा प्रकाश्यते । अत्र विश्वैक्यभावः वर्धते । शुद्धसात्त्विकभावः स्पष्टतया कार्यं करोति । आनन्दमयकोशः नाम शुद्धचिन्मयसृष्टिः । अत्र स्वात्मनि लीनः सन् आनन्दम् अनुभवति । चराचरवस्तूनाम् उत्पत्तिः, स्थितिः, लयश्च आनन्दस्वरूपे ब्रह्मचैतन्ये भविष्यति इत्येतस्य साक्षात्कारः एव भार्गवीवारुणीविद्या । अस्याः सम्पादनमेव मानवजीवनस्य परमं लक्ष्यम् ।
 
 
 
 
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्