"दशरूपकम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
(लघु) clean up, replaced: , → , using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
दशरूपकग्रन्थः(Dasharoopaka) यद्यपि नाट्यशास्त्रग्रन्थः तथापि तत्र चतुर्थप्रकाशः रससिद्धान्तस्य विषये वर्तते । आस्मिन् ग्रन्थे प्राकाशचतुष्टयं विद्यन्ते । ३०० कारिकाः सन्ति । नाटकं , प्रकरणम् एवं रूपकाणि विवृतानि इत्यतः दशरूपकम् इति नाम आगतम् ।
* प्रथमप्रकाशे नृत्यानि, सन्धयः,अर्थप्रकृतयः विवृतानि ।
* द्वितीयप्रकाशे नायक-नायिकयोर्लक्षणम् विद्यते ।
"https://sa.wikipedia.org/wiki/दशरूपकम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्