"देवयज्ञः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
(लघु) clean up, replaced: , → , using AWB
पङ्क्तिः ६:
:देवान्भावयतानेन ते देवा भावयन्तु वः ।
:परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥
इति , 'यज्ञभाविताः देवाः इष्टान् भोगान् दास्यन्ते’ इति , 'तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते सः स्तेनः’ इति 'यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व किल्बिषैः’ इति ,
'तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्’ इत्यादिभिः [[भगवद्गीता|गीतो]]क्तवचनैः यज्ञानुष्ठानफलं ज्ञायते । नित्यनैमित्तिकभेदेन देवाः द्विधा विभक्ताः । तत्र रुद्रगणः, वसुगणः, [[इन्द्रः|इन्द्रादयो]] नित्यदेवा कथ्यन्ते । ग्रामवनगृहदेवाश्च नैमित्तिका उच्यन्ते ।
:अग्नौ प्रास्ताहुतिः सभ्यगदित्यमुपतिष्ठते ।
"https://sa.wikipedia.org/wiki/देवयज्ञः" इत्यस्माद् प्रतिप्राप्तम्