"गङ्गावळी" इत्यस्य संस्करणे भेदः

(लघु) clean up, added deadend tag using AWB
(लघु) clean up, replaced: , → , using AWB
पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
 
गङ्गावली कर्णाटकस्य पश्चिमघट्टप्रदेशे उद्भवति । सप्तदशे राष्ट्रियमहामार्गे गमनसमये अस्याः होसूरुसेतुं द्रष्टुं पारयामः। एषःसेतुः अङ्कोलकुमटानगगराभ्याम् ,उत्तरकन्नडमण्डलेन धारवाडमण्डलेन मङ्गलूरुनगरेण सह सम्पर्कं साधयति । गङ्गावळ्याः बेड्ति इति नामान्तरम् । एषा पश्चिमघट्टप्रदेशेषु उद्भवति । धारवाडमण्डलस्य सोमेश्वरदेवलयस्य समीपे यथा शाल्मली तथा एषा अपि पश्चिमदिशं प्रति प्रवहति ।अनन्तरं गङ्गादेवालयस्य समीपे सिन्धुसमुद्रं सङ्गच्छति । ततःबेड्ति एवा गङ्गावळी इति नाम प्राप्नोति ।तस्याः समीपे यः ग्रामः अस्ति सः अपि गङ्गावळी नाम्ना आहूतः भवति ।
एषा नदी १८० मीटर्तः पतति मञ्जगुणि इति क्षेत्रे ।
 
"https://sa.wikipedia.org/wiki/गङ्गावळी" इत्यस्माद् प्रतिप्राप्तम्