"हरिहरः" इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
(लघु) clean up, replaced: , → , (2) using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
१३ तमस्य शतकस्य कविः '''हरिहरः''' क्रान्ति कविः इत्येव प्रसिद्धः । पुरातन कवयः अनुसृत्त्या काव्यस्य हव्यासं त्यक्त्त्वा 'रगऴे’ (एकः काव्य प्रकारः ) इति काव्य रीतिं काव्य क्षेत्रे योजितवान् । भक्ति पन्थियः एषः कविः विरूपाक्षः एतस्य आरध्य दैवः । ६३- पुरातन चरिताः आधारीक्त्या नूतनां १०० रगऴे (कावय प्रकाराणि ) रचितवान् । एतेषु "नम्म्बियन्नन रगऴे ”,महादेवियक्कन रगऴे ”,तिरुनीलकण्ठ रगऴे” ,बसवदेवराज देवर रगऴे” च प्रसिद्धाः । "पुष्परगऴे” अत्त्युत्तम भावगीतनां संग्रहः । अत्र तु कविः सुप्रभाते अन्यान्य विधानि पुष्पानि अवचित्य आनीय इष्टदेवस्य कृते अलङकार कृत्त्वा तेन प्राप्ता आनन्दस्य वर्णनम् अस्ति । "बसवरादेवस्य रगऴे” कविः हरिहरस्य श्रेष्ठ ग्रन्थः। बसवण्णस्य जेवन वृत्तान्तं मेव अस्य ग्रन्थस्य वस्तु । समाज एतं रगऴे कविः इति यदा उपहसन्तिस्म तदा "गिरिजा कल्याण”इति एकं चम्पु काव्यं विरचय्य कुहकाणां कृते प्रत्तित्युत्तरं दत्तवान् एषः प्रतिभान्वित कविः । कविः हरिहरः [[होय्सळवंशः|होय्सळराजः]] वीरा नरसिंहबल्लऴस्य समीपे करणिकः ( कोशाधिकारि) आसीत् । बसवण्णेन प्रज्वालिता क्रान्तेः अनुसरणं कृतः कविः हरिहरः स्वप्रतिभया प्रज्वल्यमानः भूत्त्वा हरिहर मार्गं इति नूतन मार्गस्य निर्माणं कृतः श्रेष्ठः कविः हरिहरः इति उक्तं चेत् अतिशयः न भवति । कविहरिहरः पम्पा ,पुरदरस्य विरूपाक्षस्य वरपुत्रः इति वक्तुं शक्यते ।
 
[[वर्गः:कन्नडकवयः]]
"https://sa.wikipedia.org/wiki/हरिहरः" इत्यस्माद् प्रतिप्राप्तम्