"मामितमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
== कृषि: ==
 
मण्डलेऽस्मिन् जल-पर्वत-सम्पदाकारणात्सम्पत्कारणात् वनानां बाहुल्यं दृश्यते । वनेषु वंशवृक्षाः, काष्ठं च उपलभ्यन्ते । कृषिः एव बहुसङ्ख्यजनानाम् उपजीविकां कल्पयन्तिकल्पयति तण्डुलाः, पूगफलं, हरिद्रा च प्रमुखसस्योप्तादनानि सन्ति ।
 
== उपमण्डलानि ==
पङ्क्तिः ५६:
== लोकजीवनम् ==
 
समाजे, कुटुम्बव्यवस्थायां च महिलानां स्थानं महत्त्वपूर्णम् । अस्मिन् मण्डले मिजो, रिआङ्ग(ब्रु), चक्मा च जनजातय: निवसन्ति । मण्डलमिदं अल्पसङ्ख्याङ्कजनजातीनां प्राचुर्यात् जनजातिबहुसङ्ख्यं मन्यते । [[भारतम्|भारतदेशे]] यानि जनजातिबहुसङ्ख्यकानि मण्डलानि गण्यन्ते तेषु अन्यतमं मण्डलमिदम् । मण्डलस्य सीमाप्रदेशे निवसन्तः चक्माजनजातिजनाः विकसनशीलजनेषु समाविष्टाः भवन्ति । ते कृषियोग्यभूमिविषये समस्याः, राजकीयाः चराजकीयाश्च समस्याः जनाः सहन्तिसहन्ते । मण्डलेऽस्मिन् शिक्षणसुविधा: न्यूनाः सन्ति । इदानीं विकासकार्याणि जायमानानि सन्ति । मामितमण्डलजनाः तेषां पारम्परिकनृत्यप्रकारार्थं प्रसिद्धाः । 'खुल्लम्', छेइ-लाम्, सर्लम्कै, चेरो च लोकनृत्यानि विशिष्टानि सन्ति । जनानाम् उत्सवाः कृषिसम्बद्धाः सन्ति । तेषुयथा मिम्-कुट्, पोल् कुट्, इत्यादयः सन्ति ।
== वीक्षणीयस्थलानि ==
पङ्क्तिः ६३:
 
* डम्पा वन्यप्राणि-अभयारण्यम्, व्याघ्रप्रकल्पश्च
* फुल्डुङ्गसेइपुल्लङ्गसेइ ऐतिहासिक-ग्रामः
* कुङ्घमुन् ग्रामः
* पश्चिम् फेलेङ्गफाइलेङ्ग
* सैत्लौ नगरम्
* लुङ्ग्कुल्ह पुरातत्त्वदृष्ट्या महत्त्वपूर्णं स्थानम्
* लिङ्गमोल
 
 
[[चित्रम्:Reiek Tlang Mamit Mizoram.jpg|thumb|left|300px|रेक् त्लाङ्गपर्वतावलिः]]
"https://sa.wikipedia.org/wiki/मामितमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्