"ऐजोलमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः ४८:
* दार्लोन
* फुल्लेन्
* त्लाङ्गनाम
* त्लाङ्गनोम
* थिङ्गसुम्थ्लैह्
* तिङ्गसुल्तिया
* ऐबोक्
 
== लोकजीवनम् ==
 
पर्यटनम् अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । अस्य प्रदेशस्य आदिवासिसंस्कृत्या: बाङ्ग्लादेशस्य[[म्यान्मार्|म्यानमारदेशस्य]] संस्कृत्या सह सादृश्यं दृश्यते । अत्रस्था: जना: सामान्यत: मिझो, आङ्ग्लआङ्ग्लं, हिन्दी भाषयाइत्येताभिः भाषाभिः वदन्ति । मिझोरामराज्यस्य, ऐजोल मण्डलस्यऐजोलमण्डलस्यया राजधानीराजधानीभूतम् ऐजोल इत्येतन्नगरम् मिझोरामराज्यस्य उद्योगानां, सर्वकारकार्यालयाणां च केन्द्रमेव अस्ति । पर्यटनव्यवसाय: बहुसङ्ख्यजनानां जीविकासधनंजीविकासाधनं वर्तते । अस्य परिसरस्य प्रकृतिसौन्दर्यं, जैववैविध्यं च विशिष्टं । तं द्रष्टुं जना: आगच्छन्ति ।
 
== वीक्षणीयस्थलानि ==
पङ्क्तिः ६८:
* बोरा विक्रयणकेन्द्रम्
* वयनकेन्द्रम्
* विज्ञानकेन्द्रम्, बेरात्लोङ्ग
 
[[चित्रम्:AizawḷPalak Lake.jpeg|thumb|left|300px|पलक सरोवर:]]
"https://sa.wikipedia.org/wiki/ऐजोलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्