"वैश्विकस्थितिसूचकपद्धतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १९:
===अन्तरिक्षोपव्यवस्था===
विश्विकस्थितिसूचकव्यवस्थायाः निर्वाहाय २४ तः ३२ उपग्रहाः कार्यनिरताः भवन्ति । प्रत्येकम् उपग्रहः स्वीयं दिक्सूचिसन्देशं द्विविधसङ्केतानां द्वारा प्रेषयन्ति – स्थूलांशप्राप्तिसङ्केतः(Coarse Acquisition Code – C/A Code) यथार्थसङ्केतः(Precision Code – P Code) च । स्थूलांशप्राप्तिसङ्केतः ग्राहकेभ्यः निश्शुल्कम् उपलभ्यते । यथार्थसङ्केतः गुप्तरूपेण उपलभ्यते यश्च अमेरिकासेनाविभागेनैव उपयुज्यते ।
२०१२ तमस्य वर्षस्य डिसेम्बर्-मासतः ३२ उपग्रहाः अस्यां व्यवस्थायां कार्यरताः सन्ति । अतिरिक्तोपग्रहाः व्यवस्थायाः विश्वासार्हतां प्राप्तिञ्च अवर्धयन् । भूमौ निश्चितबिन्धुतः नव उपग्रहाः दृश्यन्ते इत्यतः यथार्थसूचनाः प्राप्तुं शक्याः ।
<!--ಪ್ರತಿಯೊಂದು ಉಪಗ್ರಹವು ತನ್ನದೇ ಆದ ಎರಡು ಭಿನ್ನವಾದ ಸಂಕೇತಗಳಲ್ಲಿ ದಿಕ್ಸೂಚಿ ಸಂದೇಶವನ್ನು ಬಿತ್ತರಿಸುತ್ತದೆ. ಇವೆಂದರೆ ”’ಸ್ಥೂಲ ಪ್ರಾಪ್ತಿ ಸಂಕೇತ”’ (Coarse Acquisition Code – C/A Code) ಮತ್ತು ”’ನಿಖರ ಸಂಕೆತ”’ (Precision Code – P Code).ಸ್ಥೂಲ ಪ್ರಾಪ್ತಿ ಸಂಕೇತವು ಉಚಿತವಾಗಿ ನಾಗರಿಕ ಬಳಕೆಗಾಗಿ ಲಭ್ಯವಿರುತ್ತದೆ ಹಾಗೂ ಈ ಸಂಕೇತದಿಂದ ಪರಿಷ್ಕರಿಸಲ್ಪಟ್ಟ ಸ್ಥಾನ ನಿರ್ಣಯವು (ಹೆಸರೇ ಸೂಚಿಸುವಂತೆ) ಕಡಿಮೆ ನಿಖರತೆಯುಳ್ಳದ್ದಾಗಿರುತ್ತದೆ. ನಿಖರ ಸಂಕೇತವು ಗುಪ್ತೀಕರಿಸಿದ ರೂಪದಲ್ಲಿದ್ದು (Encrypted) ಅಮೆರಿಕದ ಸೈನಿಕ ಉಪಯೋಗಗಳಿಗಾಗಿ ಮೀಸಲಿಡಲಾಗಿದೆ ಹಾಗೂ ಸ್ಥಾನವನ್ನು ಅತಿ ನಿಖರತೆಯಿಂದ ಸಂಸ್ಕರಿಸುತ್ತದೆ (ಉದಾ: ಜಿಪಿಎಸ್ ನಿರ್ದೇಶಿತ ಕ್ಷಿಪಣಿಗಳಿಗಾಗಿ). ನಿಖರ ಸಂಕೇತವನ್ನು ಇನ್ನೂ ರಹಸ್ಯವಾಗಿಡಲು ಪುನರ್ಗುಪ್ತೀಕರಿಸಿ, Y ಸಂಕೇತ ಎಂಬ ರೂಪದಲ್ಲಿಯೂ ಬಿತ್ತರಿಸಲಾಗುತ್ತದೆ. ಈ ಎರಡು ಸಂಕೇತಗಳೂ ಸಮಯವನ್ನು ನಿಖರತೆಯಿಂದ ನೀಡುತ್ತವೆ. ಉಪಗ್ರಹಗಳ ಬಿತ್ತರಿಕೆ ಈ ತರಂಗಗಳಲ್ಲಿರುತ್ತವೆ
===नियन्त्रणोपव्यवस्था===
नियन्त्रणोपव्यवस्था चतुर्भिः भागैः युक्ता -
# प्रधाननिग्रहणकेन्द्रम् (MCS)
# पर्यायनिग्रहणकेन्द्रम्
# चत्वारि समर्थानि भूतलविद्युद्ग्राहकानि
# षट् समर्थानि आवेक्षकस्थानानि
प्रधाननिग्रहणकेन्द्रेण अमेरिकावायुसेनायाः उपग्रहनियन्त्रणजालस्य (AFSCN) राष्ट्रिय-जियोस्पेशियल्-इन्टेलिजेन्स्-एजेन्सि-सम्बद्धस्य आवेक्षणकेन्द्राणां च सम्पर्कः विद्यते । हवायि, क्वाजलेन् अटोल्, असेन्शन् ऐलेण्ड्, डिगो गार्सिय, कोलरडो स्प्रिङ्ग्स्, कोलरेडो अण्ड् केप् केनवरेल् इत्येतेषु विद्यमानैः अमेरिकावायुसेनावेक्षणकेन्द्रैः उपग्रहाणां सञ्चारमार्गाः आवेक्ष्यन्ते । एतैः सह इङ्ग्लेण्ड्, अर्जेण्टैन, एकुडेर्, बह्रैन्, अस्ट्रेलिया, वाशिङ्ग्टन् डि सि इत्येतेषु केन्द्रेषु विद्यमानानि आवेक्षणकेन्द्राणि सहकुर्वन्ति । २०११ तमस्य वर्षस्य सेप्टेम्बर्मासस्य १४ दिनाङ्के अमेरिकावायुसेनया घोषितं यत् वैश्विकस्थितिसूचकव्यवस्थायाः ओसिएक्स् प्राथमिकप्रारूपावलोकनं सम्पन्नम्, ओसिएक्स् तन्त्रांशः अग्रिमवर्धनाय सिद्धं विद्यते इति । २०१४ तमे वर्षे मेमासे आरप्स्यमाणायाः ’जिपिएस् ऐऐए’ कार्यस्य अनुमोदनाय सिद्धं विद्यते ओसिएक्स् तन्त्रांशः इत्येषः महत्त्वपूर्णः अंशः विद्यते ।
===ग्राहकोपव्यवस्था===
वैश्विकस्थितिसूचकव्यवस्थायाः ग्राहकयन्त्रं ग्राहकोपव्यवस्था इति निर्दिश्यते । एतानि विविधैः विन्यासैः उपलभ्यन्ते । हस्तघटीषु अपि इदं योज्यते ।
====वैश्विकस्थितिसूचकग्राहकानि====
ग्राहकयन्त्राणां प्रमुखाः भागाः - एरियल्, ग्राहक-संस्करणव्यवस्था, सूक्ष्ममानस्फटिकान्दोलकः (Crystal Oscillator) च । एतानि यन्त्राणि वैश्विकस्थितिसूचकोपग्रहैः प्रसार्यमाणान् सङ्केतान् संस्कुर्वन्ति । सकृत् द्वादशतः विंशत्युपग्रहैः प्रसार्यमाणान् सङ्केतान् ग्रहीतुं समर्थानि भवन्ति चेदपि ततः गरिष्ठान् सङ्केतान् स्थाननिर्णयाय उपयुञ्जते ।
===कार्यनिर्वहणं कथम् ?===
====उल्लेखबिन्दुरूपेण उपग्रहाणाम् उपयोगः====
स्थाननिर्णयाय वैश्विकस्थितिसूचकोपग्रहाः उल्लेखबिन्दुरूपेण उपयुज्यन्ते । पूर्वोक्तरीत्या त्रिषु आयामेषु स्वस्य स्थानं निर्णेतुं त्रिभिः उपग्रहैः प्रसारितान् सङ्केतान् अपि च तस्य निर्णयस्य निर्दुष्टतायै अपेक्षितायाः समकालीनतायाः प्राप्त्यै च चतुर्थोपग्रहस्य सङ्केतान् उपयुङ्क्ते । एतत् कथमिति अधः विव्रियते ।
=====उपग्रहैः त्रिपार्श्वीकरणम्=====
ग्राहकयन्त्रं कस्माच्चित् उपग्रहात् ११,००० मैल्परिमिते दूरे विद्यते इति चिन्त्यताम् । उपग्रहात् प्रसार्यमाणाः विद्युन्मानतरङ्गाः उपग्रहं परितः कस्मिंश्चित् काल्पनिकगोलरूपेण प्रसार्यते इति भाव्यताम् । अस्माकं ग्राहकयन्त्रात् ११,००० मैल्परिमिते दूरे विद्यते इत्यतः ग्राहकं ११, ००० मैल्-त्रिज्ययुतस्य गोलस्य उपरि बिन्दौ विद्यते इत्यर्थः । गोलस्य आवरणे असङ्ख्याः बिन्दवः विद्यन्ते । एषु असङ्ख्यबिन्दुषु प्रतिग्राहयन्त्रं कस्मिन् बिन्दौ विद्यते इति ज्ञातुम् अन्यस्य उपग्रहस्य सङ्केतान् उपयुज्य ततः स्वस्य दूरस्य मापनं करोति ।
 
<!--
ರಿಸೀವರ್ ಈ ಉಪಗ್ರಹದಿಂದ ೧೨,೦೦೦ ಮೈಲಿಗಳಷ್ಟು ದೂರವಿದೆಯೆಂದು ಭಾವಿಸೋಣ. ಈಗ ರಿಸೀವರ್ ಮೊದಲನೆಯ ಗೋಳದ ಮೇಲ್ಮೈ ಮಾತ್ರವಲ್ಲದೆ ೧೨,೦೦೦ ಮೈಲಿಗಳ ತ್ರಿಜ್ಯವಿರುವ ಎರಡನೆಯ ಗೋಳದ ಮೇಲ್ಮೈಯಲ್ಲೂ ಇದೆಯೆಂದಾಯಿತು. ಹಾಗೂ ಈ ಎರಡು ಗೋಳಗಳೂ ಒಂದನ್ನೊಂದು ಛೇದಿಸುತ್ತವೆ. ರಿಸೀವರ್ ಈ ಛೇದದಿಂದ ಗೋಳಗಳ ಮೇಲ್ಮೈಯಲ್ಲಿ ಉಂಟಾಗುವ ವೃತ್ತದ ಪರಿಧಿಯಲ್ಲಿರುವ ಅಸಂಖ್ಯಾತ ಬಿಂದುಗಳಲ್ಲೊಂದರ ಮೇಲಿದೆ. (ಈ ವೃತ್ತವನ್ನು ಕಲ್ಪಿಸಲು ಹೀಗೆ ಆಲೋಚಿಸಿ - ಎರಡು ಚೆಂಡುಗಳನ್ನು ಪರಸ್ಪರ ಒತ್ತಿ, ಅವು ಒಂದಕ್ಕೊಂದು ತಗಲುವಲ್ಲಿ ಪೆನ್ನೊಂದನ್ನು ನಡೆಯಿಸುತ್ತಾ ಹೋದರೆ ಉಂಟಾಗುವ ವೃತ್ತ) ವೃತ್ತದ ಪರಿಧಿಯಲ್ಲೂ ಅಸಂಖ್ಯಾತ ಬಿಂದುಗಳಿರುತ್ತವೆಂಬುದನ್ನೂ ನೆನಪಿಡಿ. ಈ ಅಸಂಖ್ಯಾತ ಬಿಂದುಗಳಲ್ಲಿ ರಿಸೀವರ್ ಯಾವ ಬಿಂದುವಿನ ಮೇಲಿದೆಯೆಂಬುದನ್ನು ಅರಿಯಲು ರಿಸೀವರ್ ಈಗ ಮೂರನೆಯ ಉಪಗ್ರಹದಿಂದ ತನ್ನ ದೂರವನ್ನು ಅಳೆಯುತ್ತದೆ. ಈ ಉಪಗ್ರಹದಿಂದ ರಿಸೀವರ್ ೧೩,೦೦೦ ಮೈಲಿಗಳಷ್ಟು ದೂರವಿದೆಯೆಂದು ಭಾವಿಸೋಣ. ಅಂದರೆ ಮೊದಲು ಹೇಳಿದ ವೃತ್ತವನ್ನು ೧೩,೦೦೦ ಮೈಲಿಗಳ ತ್ರಿಜ್ಯವಿರುವ ಗೋಳವು (ಮೂರನೆಯದು) ಎರಡು ಬಿಂದುಗಳಲ್ಲಿ ಛೇದಿಸುತ್ತದೆ.
-->
==बाह्यसम्पर्कतन्तवः==
"https://sa.wikipedia.org/wiki/वैश्विकस्थितिसूचकपद्धतिः" इत्यस्माद् प्रतिप्राप्तम्