"दाडिमफलम्" इत्यस्य संस्करणे भेदः

Photograph Added
No edit summary
पङ्क्तिः १:
{{Taxobox
[[चित्रम्:Pomegranate DSW.JPG|thumb|200px|right|दाडिमफलम्]]
| name = दाडिमफलम् <br/>''Punica granatum''
|color= lightgreen
| image = Pomegranate DSW.JPG
| regnum = [[Plant]]ae
| unranked_divisio = [[Flowering plant|Angiosperms]]
| unranked_classis = [[Eudicots]]
| unranked_ordo = [[Rosids]]
| ordo = [[Myrtales]]
| familia = [[Lythraceae]]
| genus = ''[[Punica]]''
| species = '''''P. granatum'''''
| binomial = ''Punica granatum''
| binomial_authority = [[Carl Linnaeus|L.]]
| synonyms =<center>'''''Punica malus'''''<br /><small>[[Carolus Linnaeus|Linnaeus]], 1758</small>
}}
 
एतत् दाडिमफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् दाडिमफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दाडिमफलम् आङ्ग्लभाषायां Pomegranate इति उच्यते । एतत् दाडिमफलम् अकृष्टपच्यम् अपि । दाडिमफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् दाडिमफलम् अपि बहुविधं भवति ।
==सस्य स्वरुपम्==
दाडिमः एकः लघुवृक्षः । अस्य पुष्पाणि रक्तानि पीतानि, कषायवर्णी भवन्ति अस्य फलं वल्कलावृतं भवति । फलस्य अन्तः रक्तानि श्वेतानि वा बीजानि भवन्ति । बीजस्य आकारः दन्तस्य इव भवति । बीजं रसयुक्तं भवति । बीजस्य रुचिः मधुरमिश्रितः आम्लः भवति । फलस्य गात्रं ५-१२ से.मी. भवति । फलस्य अन्तः कृषपटलैः अनेके कोष्ठाः निर्मितानि भवन्ति ।
[[चित्रम्:Pomegranate flower .jpg|thumb|200px|rightleft|वर्धमानं दाडिमफलम्]]
दालिम्वस्य मूलस्थानम् इरान् । अधुना भारते सर्वत्र एनं वर्धयन्ति । भारते दालिम्बः अनेकेषां प्रभेदानां कृतिः क्रियते । कर्नाटके अस्य चिन्तामणिः मधुगिरिः जरगिनहल्लि इति नामवत्रः प्रभेधाः प्रधानतया वर्ध्यन्ते । अत्यन्तशैत्यप्रदेशे अयं प्रणपातिः चेत् अन्यत्र नित्यहरिद्वर्णः । लघुशाखासु कण्टकानि भवन्ति । सरलानि पर्णानि परस्परम् अभिमुखं योजितानि भवन्ति । पुष्पाणि प्रत्येकं, द्वित्राणि मिलितानिव भवन्ति । पर्णानि अण्डाकाराणि भवन्ति ।
[[चित्रम्:Illustration Punica granatum2.jpg|thumb|left|150px|दाडिमशाखा, पुष्पं, फलं, बीजं चापि]]
Line १३ ⟶ २९:
# दहनेन स्फोटकेन वा जातस्य व्रणस्य दाहिमस्य पर्णाषे पिष्ट्वा लेपनीयम् । त् एन ज्वलनं न्य़ूनं भवति ।
 
==चित्रवीथिका==
[[चित्रम्:Punica.granatum(01).jpg|thumb|150px|left|दाडिमवृक्षः]]
<gallery>
[[चित्रम्:Pomseeds2.jpg|thumb|right|200px|दाडिमबीजानि]]
[[चित्रम्:Punica.granatum(01).jpg|thumb|150px|left|दाडिमवृक्षः]]
 
[[चित्रम्:Pomegranate03 editPomseeds2.jpg|thumb|left|200px|उद्घाटितं दाडिमफलम्]]दाडिमबीजानि
[[चित्रम्:PomegranatePomegranate03 DSWedit.JPG|thumb|200px|rightjpg|उद्घाटितं दाडिमफलम्]]
 
</gallery>
 
[[वर्गः:फलानि]]
"https://sa.wikipedia.org/wiki/दाडिमफलम्" इत्यस्माद् प्रतिप्राप्तम्