"विकिपीडिया:नवागतेभ्यः परिचयः" इत्यस्य संस्करणे भेदः

 
पङ्क्तिः ५५:
उद्‌भारणार्थं भवान् सञ्चिकाम् उद्‌भारयतु इत्यस्मिन् क्लिक्करोतु। तेन नवीनमेकं पृष्ठं उद्‌घाट्यते। तस्मिन् "Choose File" इत्येतद् दृश्यते। तत्र क्लिक्कृत्य भवानेकं सञ्चिका-चयन-गवाक्षं प्राप्नोति। तत्र सञ्चिकां चित्वा भवान् Open इत्यत्र क्लिक्करोतु, सञ्चिका-विषये च वाञ्छितां सूचनां यथास्थानं ददातु। पुनश्च तत्र संचिकाम् उद्भारयतु इत्यस्मिन् क्लिक्करोतु। भवतः सञ्चिका यथानाम विकिपीडियायाम् उद्भारिता भवति। भवता तस्याः सञ्चिकायाः यथेष्टं प्रयोगं कर्त्तुं शक्यते।
 
=== विशिष्ट-पृष्ठाणिपृष्ठानि ===
विशिष्ट-पृष्ठाणिपृष्ठानि खलु असामान्यानि पृष्ठाणि।पृष्ठानि। तानि '''महत्त्वाधायीनि''' पृष्ठाणिपृष्ठानि अपि विद्यन्ते। विकिपीडियायां '''कौशलं''' प्राप्तुं एतेषां पृष्ठाणांपृष्ठानाम् अर्थज्ञानम् अतीव आवश्यकम्। बहुविधानि च एतानि पृष्ठाणि।पृष्ठानि। तेषां परिचयः प्रायेण उपयोगिताक्रमेण अत्र दीयते।
==== सदस्य एवंएवम् अधिकार ====
अस्मिन् वर्गे प्रयोक्तृ-सम्बन्धिन्यः सूचनाः द्रष्टुं/परिवर्तयितुं वा शक्यन्ते।
 
पङ्क्तिः ६३:
एतत्तु तदेव '''वरीयांसि''' इति पृष्ठं यस्य तु नाम भवतः पृष्ठस्य दक्षिणपार्श्वे उपरि सदैव वर्तते। अनेन भवान् स्वकीयायाः लेखायाः (of your account) मनोऽनुकूलं विन्यासं कर्त्तुं शक्नोति। अत्र प्रमुखासु सुविधासु एताः सन्ति- <br>
*अत्र भवान् स्वकीयानां हस्ताक्षराणां प्रारूपं परिवर्तयितुं शक्नोति। हस्ताक्षराणां प्रारूपाः विकि-प्रारूपे भवन्ति। परिवर्तनार्थं तत्र दृश्यमानायां निवेशपेटिकायां स्वनूतन-हस्ताक्षराणि योजयतु।
*विद्युत्पत्र : एतत्तु विद्युत्पत्रसङ्केतः भवतः। चेद् भवान् स्वकीयं विद्युत्पत्रसङ्केतं (e-mail id) ददात्यत्र, तर्हि चेद् भवान् भविष्यकालेभविष्यत्काले स्वकीयं कूटशब्दं (विकिपीडिया-लेखायाः) विस्मरेत्, तदनेन विद्युत्पत्रसङ्केतेन पुनः प्रेष्यं स्यात्। परन्तु न तस्य प्रदानम् आवश्यकमत्र।
*भवान् '''सम्पादनम्''' इति प्रभागे क्लिक्कृत्य स्वकीयायाः सम्पादनपेटिकायाः आकारःआकारम् अपि परिवर्तयितुं शक्नोति। कथमिति? तत्र तु '''अध: पंक्त्याः''', '''पंक्ति''' इति विकल्पाः सन्ति (क्षम्यतां तत्र व्याकरणगताः त्रुटयः, यस्मात् तेषां शोधनाय कालः आवश्यकः<!--edit it when: updated-->)। प्रथमायां पेटिकायां प्रतिपङ्क्तिगतानांप्रतिपङ्क्तिगतानाम् अक्षराणां सङ्ख्या निर्दिश्यते, द्वितीयायां च सर्वासां पङ्क्तीनां सङ्ख्या निर्दिश्यते।
*सद्योजातानि परिवर्तनानि- यथा हि पूर्वे उक्तम्- नूतनपरिवर्तनानि इत्यनेन एतत् समबद्धम्। दर्शितानां नूतनपरिवर्तनानां सङ्ख्या अपि निर्धारयितुं शक्या, अपि च कतिषु दिवसेषु जातानि परिवर्तनानि दर्शितव्यानीति अपि निर्देशयितुं शक्यम्। तानि अत्र पिटकेषु दातव्यानि।
*दृष्टिसूची विकल्पाः(निरीक्षासूची)- अत्र निरीक्षासूच्याः यथेष्टं रूपायनं कर्तुं शक्यते। प्रथमं तु अत्र दिवसानां सङ्ख्यासङ्ख्यां दातुं शक्यते येषु दिवसेषु निरीक्षासूचीगतानां लेखानां परिवर्तनानि अस्यां स्युः। अपि च अधिकतमानि कतिसङ्ख्याकनि परिवर्तनानि अत्र स्युः इत्यपि दातुं शक्यते।
*खोज ऑप्शन्स्- अस्य संस्कृतपर्यायस्तु अन्वेषण-विकल्पाः इति। अत्र हि विकिपीडियायाम् अन्वेषणसमये प्रयोज्यमानाः विकल्पाः निर्धार्यन्ते। तद्यथा- प्रत्येके पृष्ठे दर्श्यमानाःदर्श्यमानानां परिणामानां सङ्ख्या; अन्वेषणार्थं नामाकाशस्य निर्देशनम् इत्यादयः।
*विविधः- विविधाः अन्ये विकल्पाः केचिद् अत्र विद्यन्ते।
*उपकरण (गैज़ेट)- इयं तु उपकरणानाम् आवलिः। अत्र यथेष्टंयथेष्टम् उपकरणं चित्वा तु प्रयोक्ता तस्य प्रयोगार्थं समर्थीभवति। प्रमुखं तत्र उपकरणमस्ति हॉट्कैट् (Hotcat) इत्याख्यम्। उपकरणेनानेन लेखेषु वर्गाः सरलतया योक्तुं शक्यन्ते।
*किञ्चिदपि परिवर्तनं कृत्वा इष्टतमानि इति प्रभागे, तत्र '''संरक्ष्यताम्''' इत्यत्र क्लिक्करणीयम्। येन हि तानि परिवर्तनानि रक्ष्यन्ते।
 
 
'''अस्मिन् पृष्ठे अधुनावधि यावत् प्रमुखानां सर्वेषामपि विषयाणां परिचयः प्रदत्तः। कालेन अत्र अधिकाः केचिद् विषयाः अपि योक्तुं शक्यन्ते।'''
 
== अधिकायै सूचनायै द्रष्टव्यम् ==
* [[:वर्गः:विकिपीडिया-साहाय्यम्]]
"https://sa.wikipedia.org/wiki/विकिपीडिया:नवागतेभ्यः_परिचयः" इत्यस्माद् प्रतिप्राप्तम्