"कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
==पर्वतारोहणम्==
कुसुमकन्दरोद्यानं प्राप्तुं सामान्यतः १७ कि.मी. दूरं पद्भ्यां चलनीयम् । समीपस्थं बृहत्पत्तनं नाम जोषिमठः । [[हरिद्वारम्|हरिद्वारतः]] [[देहरादून्]]तः च जोषिमठपर्यन्तं सुगममार्गः अस्ति । जोशिमठतः [[बदरीनाथः|बदरीनाथगमनमार्गे]] गोविन्दघट्टः इति ग्रामः मिलति । ततः कुसुमकन्दरोद्यानं यावत् पादचलनेन गन्तव्यम् । गोविन्दघट्टतः १४कि.मी. पद्भ्यां गत्वा पश्चात् घङ्घारिया इति लघुग्रामं प्राप्य ततः ३कि.मी.अग्रे चलति चेत् उद्यानं दृश्यते । अपरः मार्गः अनुस्रियते चेत् सिख्खमतीयानां पावनक्षेत्रं हेमकुण्डसाहीबः इति स्थानं प्राप्नोति ।
[[File:Pedicularis Hofmeisteri flower in the middle part of Valley of Flowers..jpg|thumb|This flower is found in the second half of July in middle part of valley of flowers.]]
[[File:Valley of flowers National Park, Uttrakhand India..jpg|thumb|Valley of flowers National Park, Uttrakhand India.]]
 
==वीथिका==
"https://sa.wikipedia.org/wiki/कुसुमकन्दरराष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्