"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

Copied content from कच्छ, Please add at appropriate section
पङ्क्तिः ५३:
==वीक्षणीयस्थलानि==
धोलावीरायां विद्यमानं सिन्धूदरीसंस्कृतिस्थानम् ('इण्डस् व्याली सिविलिजेषन् सैट्'), 'आइना महल्' (पुरातनं राजगृहं), 'प्राग् महल्' (नूतनं राजगृहं), कच्छ-सङ्ग्रहालयः, कोटेश्वरः, लखपत्, भद्रेश्वरमन्दिरं, स्वामिनारायणमन्दिरं, वन्यगर्दभधाम, 'चिङ्कारा'धाम, नारायणसरोवरपक्षिधाम, कच्छ-मरु-वन्यजीविधाम, कच्छ-'बस्टर्ड्'-धाम, माण्डवीसागरतटः च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।
 
<!--[[File:Megwhal woman.jpg|thumb|220px|left| उत्तरकच्छप्रान्त्यस्य मेघवालप्रदेशीया महिला]]
कच्छमण्डलम्
कच्छप्रदेशस्य मुख्यपट्टनं भुज् इत्यस्ति । सिन्धप्रान्तः काथेवाडा, पाकिस्तानदेशः च परितः सन्ति । अत्र घर्ग्युवन् म्यूसियम् अपूर्वमस्ति । प्राचीनचित्राणि वस्त्रोद्यमसम्बद्धानि वस्तूनि, आयुधानि, सङ्गीतवाद्यानि, प्राणिनामाकृतयः अमृतशिल्पभवनं, हस्तिदन्तैः कृतं द्वारं वस्तूनि च आकर्षणीयानि सन्ति । सुन्दरद्वीपे स्थितं पट्तनम् एतत् ।
[[गुजरातराज्यम्|गुजरातराज्यस्य]] विशालतमं मण्डलं कच्छमण्डलम् अस्ति। अरबसागरस्य तटे एव स्थितम् इदं जनपदम् भौगोलिकदृष्ट्या विशिष्टमस्ति। काण्डलासमुद्रपत्तनं , मुँदरापत्तनं, माण्डवीपत्तनं , एतानि पट्टनानि सन्ति। "नारायणसरोवरनामकं " तीर्थमपि अत्रैव वर्तते । जैनतीर्थेषु "भद्रेश्वर", "72 जिनालय", "भुज" इत्यादीनी स्थलानि सन्ति। कच्छजनपदे "स्वामिनारायण सम्प्रदायस्य" अनुयायिन: अपि अनेके सन्ति। भुजनगरे, अञ्जाननगरे, बीदड़ा , केरा , बड़दिया ग्रामेषु स्वामिनारायणसम्प्रदायस्य अनुयायिन: बहव: सन्ति। एतस्मिन् जनपदे पटेल , रबारी , आहिर, गढवी , जत जना: निवसन्ति । कच्छजनपदीया: जना: हस्तकलायां बहु कुशला: सन्ति। कच्छजिला भारतस्य पश्चिमभागे गुजरातराजयस्य किञ्चन जनपदम् अस्ति। भारतस्य विशालतमं जनपदम् अस्ति यस्य भौगोलिकविस्तार: 45,652 कि.मी. परिमितः अस्ति। कच्छजनपदे शुष्कता आर्द्रता उभयो: दर्शनं वयं कर्तुं शक्नुमः , ग्रीष्मकाले अत्र अतीव शुष्कता वर्तते वर्षाकाले अत्र आर्द्रता दृश्यते । “कच्छी रण” एतस्य विस्तारस्य विशेषता अस्ति। संस्कृतभाषाया: “कच्छप” शब्दस्य उपयोग: एतदर्थं कृतः अस्ति। कच्छस्य आकार: अपि कच्छपसदृशः एव अस्ति। कच्छरणे “लवणम्” उत्पाद्यते। कच्छजनपद: बन्नीविस्तारस्य तृणार्थम् अपि बहु प्रसिद्धम् अस्ति। सम्पूर्णविस्तारे सर्वत्र उन्नतं तृणं दृश्यते। कच्छजनपदस्य जनसंख्या 15,83,500 आसीत् । तेषु 30% जनसंख्या नगर विस्तारे निवसति. एतस्मिन् जनपदे यानानां पञ्जिकरणं GJ-12- क्रमान्कतः आरभ्यते।
एतस्य जनपदस्य प्रशासनिकमुख्यालयः भुजनगरे अस्ति. भौगोलिक दृष्ट्या भुजनगरं कच्छजनपदस्य मध्ये एव स्थितमस्ति । अन्यानि प्रमुखानि नगराणि गान्धीधाम , रापर, नखात्राणा , अञ्जार, माण्डवि, माधापर , मुन्द्रा च सन्ति. मूलतः कच्छ जनपदे 1440 ग्रामाः आसन् । इतः पूर्वं एतस्य अपरं नाम "चौदोचरो" अपि आसीत् , अधुना जनपदे 966 ग्रामाः सन्ति।
-->
 
==बाह्यसम्पर्कतन्तुः==
{{गुजरातराज्यस्य मण्डलानि}}
 
{{Geographic location
|Centre = कच्छमण्डलम्
Line ६४ ⟶ ६९:
|West = अरब्बीसमुद्रः
}}
{{गुजरातराज्यस्य मण्डलानि}}
 
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्