"विकिपीडिया:तन्त्रांशसभा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६५:
:देवनागरय्या उट्टङ्कनाय या विधिः '''ऐक्यसङ्केतगोष्ठ्या'''(Unicode) निर्धारिता अस्ति, तत्र 'ए'कारः 'ओ'कारयोः उट्टङ्कनं e, o तथा केवलं ह्रस्ववर्णनिमित्तम् Shift+e/o नोदनेन भवेदिति । वस्तुतः उल्लेख्यः यत् ह्रस्ववर्णस्य
::प्रयोगः संस्कृते नास्ति । यथा नूतनानुवादकानां समस्या न स्यात् तथा व्यवस्था करणीया । तस्मात् इयं समस्या परिहर्तव्या इति मे मतिः । Bugzilla मध्ये Bug रूपेण स्थापनयोग्या एषा समस्या । -[[User:Sayant Mahato|Sayant Mahato]] ([[User talk:Sayant Mahato|चर्चा]]) १०:४०, २१ फ़ेब्रुवरि २०१४ (UTC)
 
[[वर्गः:विकिपीडिया]]
===An approximate translation of the above===
In Sanskrit, (like Hindi), the use of short 'e' and 'o' vowels are very rare, where as long 'e' and 'o' are much more frequent. However, the ULS tool in Wikipedia has mapped the short 'e' and 'o' to 'vyanjana'+ short 'e' and 'vyanjana'+ short 'o' (like in Malayalam, Tamil, Kannada etc.). In order to type in the long sounds, one will need to type 'vowel'+SHIFT+e or 'vowel'+SHIFT+'o'.
 
This proposal above, is requesting the ULS development team to kindly swap the mappings for such pairs as:
e - ए, E - ऎ, o - ओ, O - ऒ, ke - के, kE - कॆ, ko - को, kO - कॊ
(as used in Hindi etc.) instead of the present maps. Most users should find this much more convenient. [[User:Viswaprabha|Viswaprabha]] ([[User talk:Viswaprabha|चर्चा]]) १५:०२, २४ फ़ेब्रुवरि २०१४ (UTC)
 
===Comments===
:::I fully agree with what has been expressed above. It is really difficult especially for new entrants into Wikipedia, to type words having ए and ओ which need the usage of Shift keys. In this process much time is spent by the writer. In order to overcome this difficulty, it is definitely better to remodel the typing process in such a manner that simple typing of the keys would give the desired letters in Devanaagari. -[[User:Narayanan V T|Narayanan V T]] ([[User talk:Narayanan V T|चर्चा]]) ०९:०४, २४ फ़ेब्रुवरि २०१४ (UTC)
 
::::सर्वैः उक्तं तत् उचितमेव । परन्तु यावत् शीघ्रं भवेत्, तावत् शीघ्रम् एषा समस्या परिहर्तव्या । सैण्ट इति कश्चित विश्वविद्यालयः वद्यते बेङ्गळूरुनगरे । तत्रस्थाः बहवः विद्यार्थिनः ऎ कॆ इत्यादिनाम् उपयोगं कृत्वा बहु किमपि लिखितवन्तः सन्ति । अतः यावत् एषा समस्या न समते, तावत् ते सूचनीयाः ऐ के इत्यस्य उपयोगः कथं कर्तव्यः इति । मम कथनं तु अस्ति सर्वं कार्यं त्यक्त्वा यावत् एषा समस्या न समते, तावत् शान्त्या न स्थातव्यमेव । शीघ्रातिशीघ्रं किमपि कृत्वा विचारानां क्रियान्वयं कर्तव्यमेव । एतस्याः समस्यायाः निराकरणं परश्वः भविष्यति इति आशा अस्ति चेत् अस्माभिः अद्य एव निराकरणं भवेत् तथा चिन्तनीयम् भवति । तथा एव कार्यं भवति । -<span style="border:2px dashed DarkOrange;padding:0.25em; margin:0.1em; text-shadow:4px 4px 4px Gray;font-size=100%;">ले, [[योजकः:NehalDaveND|<font color="DarkOrange">''NehalDave''</font>]]<font color="#FF7F50">'''ND'''</font></span> ११:४२, २४ फ़ेब्रुवरि २०१४ (UTC)
 
[[वर्गः:विकिपीडिया]]
 
== हस्ताक्षरे समयः सम्यक् नास्ति ==
"https://sa.wikipedia.org/wiki/विकिपीडिया:तन्त्रांशसभा" इत्यस्माद् प्रतिप्राप्तम्